• Shuffle
    Toggle On
    Toggle Off
  • Alphabetize
    Toggle On
    Toggle Off
  • Front First
    Toggle On
    Toggle Off
  • Both Sides
    Toggle On
    Toggle Off
  • Read
    Toggle On
    Toggle Off
Reading...
Front

Card Range To Study

through

image

Play button

image

Play button

image

Progress

1/124

Click to flip

Use LEFT and RIGHT arrow keys to navigate between flashcards;

Use UP and DOWN arrow keys to flip the card;

H to show hint;

A reads text to speech;

124 Cards in this Set

  • Front
  • Back

Nitye lākh rūpiyā... (1/237)

Nitye lākh rūpiyā lāve ne satsanganun ghasātun bolato hoya to te mane n game; ne sūto sūto khāya paṇ bhagavānanā bhaktanun sārun bolato hoya to tenī chākarī hun karāvun, evo māro svabhāv chhe. (1/237)
Sevā to potānī .... (2/132)
Sevā to potānī shraddhā pramāṇe thāya te karavī, paṇ asevā to n j karavī. Te asevā te shun je, avaguṇ levo. (2/132)
Ek divas swāmī sūtā hatā te... (3/36)
Ek divas swāmī sūtā hatā te beṭhā thaīne prashna pūchhyo je, ‘sārāmān sārun te shun chhe ne bhūnḍāmān bhūnḍun te shun chhe ?’ tyāre koī bolyā nahi. Tyāre swāmī bolyā je, ‘sārāmān sārun to ā bhagavān ne ā sādhuno sanbandha thayo chhe tethī kānī sārun nathī ne tethī kānī sārun samajavānun nathī ne bhūnḍāmān bhūnḍun shun chhe ? To ā sādhune viṣhe manuṣhyabhāv āve chhe tethī bījun kānī bhūnḍun nathī. Ane te manuṣhyabhāv te sheṇe karīne āve chhe to loka, bhoga, deh ne chotho pakṣhapāt teṇe karīne manuṣhyabhāv āve chhe. Temān jevun pakṣhapāte karīne jīvanun bhūnḍun thāya chhe tevun to panchaviṣhaye karīne paṇ nathī thātun.’ (3/36)
Bhagavānanā bhaktanā guṇ kahevā.... (4/136)
Bhagavānanā bhaktanā guṇ kahevā; temānthī jīv brahmarūp thaī jāya, ne emān dākhaḍo kānī paṇ n maḷe, em karavānun kahyun, paṇ falāṇo āvo ne falāṇo āvo, em bhagavānanā bhaktanā doṣh n kahevā ne tenun āpaṇe shun kām chhe ? Ne koīne nahi samajātun hoya to vaḷī āgaḷ samajāshe; tenī shī utāvaḷ chhe ? Ne kyān bhāgī jāya em chhe ? Paṇ koīnā doṣh n kahevā. Temān lavā ne bādashāhanī dāḍhīnun dṛuṣhṭānta2 dīdhun, te mukhya māthe levun. (4/136)
Amadāvādanī langhīe badhā... (5/334)
Amadāvādanī langhīe badhā shaherano ijāro rākhyo. Te kūṭī kūṭīne khāvā paṇ navarī n thaī ne bhūkhī ne bhūkhī marī gaī. Tem āpaṇe badhāno ijāro rākhavo nahīn. (5/334)
Jyānthī achānak uchāḷā... (2/100)
Jyānthī achānak uchāḷā bharavā te ṭhekāṇe udyam kare chhe ne jyānthī koṭi kalpe paṇ uchāḷā n bharavā tene arthe udyam nahi ! E j ajnyān chhe. (2/100)
Gāfalāī ṭāḷavānun kāraṇ... (1/93)
Gāfalāī ṭāḷavānun kāraṇ e chhe je, khaṭako rākhe to ṭaḷe ne bījo upāya to koīk shikṣhā kare tyāre ṭaḷe. (1/93)
Kharekharā bhagavadī hoya... (1/205)
Kharekharā bhagavadī hoya tene guṇ n vyāpe; e to daravāje rahīne joyā kare chhe. (1/205)
Nirantar sarva kriyāmān .... (2/35)
Nirantar sarva kriyāmān pāchhun vāḷīne jovun je, māre bhagavān bhajavā chhe ne hun shun karun chhun ? Em joyā karavun. (2/35)
Lakhavun, bhaṇavun te ... (2/40)
Lakhavun, bhaṇavun te to ṭhīk chhe ne bhaktinun kānī sarun āvatun nathī, paṇ niyam rākhī babbe ghaḍī ātmā-anātmāno vivek karavā mānḍe ne babbe ghaḍī raṭaṇ kare ne babbe ghaḍī vṛuttio rūndhīne bandha kare ne babbe ghaḍī bhakti kare to em jaṇāya je, jīv vṛuddhi pāme chhe to kharo, ne niyam vinānun to pāṇīno ghaḍo ḍhoḷyā jevun thāya chhe. (2/40)
Jevo bījāne samajāvavāno... (2/61)
Jevo bījāne samajāvavāno āgrah chhe, evo potāne samajavāno hoya; ane jevo bījānā doṣh jovāno āgrah chhe, tevo potānā doṣh ṭāḷavāno hoya to kānī kasar rahe j nahi. (2/61)
Je je lakhyun te vānchyun ... (4/90)
Je je lakhyun te vānchyun nahi, to te lakhyun te n lakhyun; ne kadāpi vānchyun paṇ temān sharat n rākhī, to te vānchyun te n vānchyun. Ne kadāpi sharat rākhī paṇ tem karavāne mārge n chalāya, topaṇ shun ? Māṭe raja, tam n hoya ne sattvanī pravṛutti hoya tyāre sthir thaīne sthir mane vānchīne manano tapās karavo, to te samās kare. Te mananā tapāsanun kahyun chhe je, shabda sarve judā judā potānā uramān levā ne tapāsavā; ne em thāya chhe ke nahi, teno tapās karīne em j karavun. (4/90)
Nirantar pote potāno ... (4/103)
Nirantar pote potāno tapās karavo ne pāchhun vaḷīne jovun je, ā karavānun chhe ne hun shun karavāne āvyo chhun ne shun thāya chhe ? (4/103)
Keṭalākane man ramāḍe... (4/119)
Keṭalākane man ramāḍe chhe ne keṭalāk manane ramāḍe chhe. Ā vāt nitye vichāravā jevī chhe. (4/119)
Bhagavān maḷyā pachhī... (5/1)
Bhagavān maḷyā pachhī karavānun e chhe je, jāṇapaṇārūp daravāje rahevun tathā sanga oḷakhavo tathā haṭha, mān ne īrṣhyā n rākhavī. (5/1)
Tyāga, vairāgya, niyam ... (1/32)
Tyāga, vairāgya, niyam ne dharmanī keṭalīk vāt karīne bolyā je, ‘tyāga, vairāgyane shun karavā chhe ? Game evo jīv hashe paṇ bhagavānanā bhaktamān ātmabuddhi e j satsangī chhe ne te vinā to game teṭalī bhakti kare topaṇ shun ? Ne kṛupāe karī akhanḍa mūrti dekhe topaṇ shun ? Māṭe bhagavānanā bhaktamān ātmabuddhi e j satsanga chhe. Te satsanga to rātripralaya sudhī karashun tyāre thāshe, pachhī tene deshakāḷ nahi lāge evo satsanga karavo chhe.’ (1/32)
Āpaṇe jāṇīe chhīe ... (1/196)
Āpaṇe jāṇīe chhīe je, āpaṇane bhagavānamān het chhe paṇ āpaṇā karatān to āpaṇā upar bhagavānane ne sādhune zāzun het chhe. (1/196)
Satsangamānthī paḍāya nahi ... (2/155)
Satsangamānthī paḍāya nahi te vāt mahārāje kahī je, sarva sādhu satsangī sāthe jīv bāndhe to n paḍe, em kahīne pachhī to ochhā ochhā kahetān chhellī vāre kahe, ‘be sārā sādhu tathā chār satsangī sāthe jīv bāndhyo hoya to n paḍe ne te vinā to deshakāḷe paḍe kharo.’ (2/155)
Mahārāje ananta prakāranī ... (3/17)
Mahārāje ananta prakāranī vātun jīvanā mokṣhane arthe pravartāvī chhe; paṇ temān chār vātun chhe te to jīvanun jīvan chhe. Te shun ? To ek to mahārājanī upāsanā ne bījī mahārājanī ājnyā ne trījī moṭā ekāntik sādhu sāthe prīti ne chothun bhagavadī sāthe suhṛudapaṇun, e chār vātun to jīvanun jīvan chhe, tene to mūkavī j nahi. (3/17)
Āpaṇāmān tyāg bahu ... (4/6)
Āpaṇāmān tyāg bahu shobhe paṇ temānya vighna chhe, ne bhakti bahu shobhe paṇ temānya vighna chhe, ne ātmaniṣhṭhāmānya vighna chhe; paṇ jeṇe moṭā sādhune man sonpyun chhe temān vighna nathī. Te upar keṭalākane vighna thayān tenān nām līdhān. (4/6)
Dhyānī, premī e ... (5/80)
Dhyānī, premī e sarvathī jnyānī shreṣhṭha, premī keṭalāk jātā rahyā, tyāgī jātā rahyā, dhyānī jātā rahyā, evā keṭalānka angavāḷā jātā rahyā ne jeṇe moṭā sādhu sāthe jīv bāndhelā te ṭakyā. (5/80)
Kharekharo jīv sonpīne... (5/323)
Kharekharo jīv sonpīne teno thaī rahe to sinhano māl shiyāḷiyān khāī shake nahīn. (5/323)
Vāchhaḍāne dūdhano swād ... (1/55)
Vāchhaḍāne dūdhano swād chhe ane īntaḍīne lohīno swād chhe, tem khāvā-pīvānun sukh ne māna-moṭāīnun sukh te lohī jevun chhe ne nijātmānan brahmarūpan e sukh dūdh jevun chhe. (1/55)
Sarva karatān bhajan ... (1/200)
Sarva karatān bhajan karavun te adhik chhe ne te karatān smṛuti rākhavī te adhik chhe ne te karatān dhyān karavun te adhik chhe ne te karatān potānā ātmāne viṣhe bhagavānane dhāravā te adhik chhe. (1/200)
Āpaṇane to bhagavān maḷyā ... (1/283)
Āpaṇane to bhagavān maḷyā chhe te potāne akṣhar mānavun, em bolyā. Te vāt upar prashna pūchhyo je, ‘viṣhaya parābhav pamāḍatā hoya ne akṣhar kem mānavun ?’ tyāre uttar karyo je, ‘viṣhaya to dehanā bhāv chhe te ek paḍakhe rahyā chhe, topaṇ akṣhar mānavun, paṇ ātmāne narakano kīḍo mānavo nahi ne āpaṇe to jem vāmanajī bheḷī lākaḍī vadhī tem vadhatā jaīe chhīe.’ (1/283)
Kathā kare, kīrtan kare,... (1/341)
Kathā kare, kīrtan kare, vātun kare, paṇ ‘ā deh hun nahi,’ em māne nahi. Māṭe āṭhe pahor bhajan karavun je, ‘hun deh nathī ne dehamān rahyo evo je hun ātmā chhun, brahma chhun, akṣhar chhun ne māre viṣhe paramātmā parabrahma puruṣhottam pragaṭ pramāṇ akhanḍa rahyā chhe. Te kevā chhe ? To sarva avatāranā avatārī chhe, sarva kāraṇanā kāraṇ chhe ne sarva thakī par chhe; te pragaṭ ā mane maḷyā te chhe.’ ā vātamān sānkhya ne yog beya āvī rahyān. (1/341)
Māna-apamānamān potāne ... (2/147)
Māna-apamānamān potāne akṣhar mānavun je, ‘āpaṇāthī koī moṭo nathī, māṭe kenī pāse māna-apamān mānavun ?’ (2/147)
Jyān sudhī potāne puruṣh.... (2/159)
Jyān sudhī potāne puruṣh manāshe tyān sudhī tene strī joīshe ne jyān sudhī potāne strī manāshe tyān sudhī tene puruṣh joīshe, ne game tyān jāshe paṇ em raheshe. Māṭe kahyun chhe je, brahmarūp thaīne bhakti karavī. (2/159)
Potāne jīvarūp māne ... (4/98)
Potāne jīvarūp māne temān to doṣh rahyā chhe ne akṣhararūp māne to temān doṣh j nahīn. Ne akṣharamān jāvun chhe em rahe chhe, paṇ akṣhar potāne māne tyāre jāvānun kyān rahyun? (4/98)
Āpaṇo janma be .... (4/99)
Āpaṇo janma be vāt sādhavā sāru thayo chhe, temān ek akṣhararūp thāvun, emān deh antarāyarūp chhe; ne bījun bhagavānamān joḍāvun, temān sanga anek prakāranā antarāyarūp chhe. E be khoṭ ṭāḷavī. (4/99)
Brāhmaṇano dīkaro brāhmaṇ... (5/129)
Brāhmaṇano dīkaro brāhmaṇ kahevāya, vāṇiyāno dīkaro vāṇiyo kahevāya tem āpaṇe puruṣhottamanī upāsanāno deh bandhāṇo te akṣhararūp thayā chhīe māṭe potānun svarūp akṣhar mānavun. (5/129)
Bhagavān to potānā .... (1/22)
Bhagavān to potānā bhaktanī rakṣhā karavāmān j beṭhā chhe. Kenī peṭhe ? To jem pānpaṇ ānkhanī rakṣhā kare chhe ne hāth kanṭhanī rakṣhā kare chhe ne māvatar chhokarānnī rakṣhā kare chhe ne rājā prajānī rakṣhāmān chhe, tem j bhagavān āpaṇī rakṣhāmān chhe. (1/22)
Rājānā kunvarane ḍheḍhathī .... (1/106)
Rājānā kunvarane ḍheḍhathī marāya nahi, tem bhagavānanā bhaktane māthe kāḷa, karma, māyā ādik koīno bhār nahi je tene pīḍī shake. (1/106)
Bhagavān ane moṭā ... (1/114)
Bhagavān ane moṭā sādhune āshare karīne to vādaḷ jevān duahkha āvavānān hoya te paṇ ṭaḷī jāya ne sādhan karīne to kūṭī kūṭīne marī jāya topaṇ n ṭaḷe. (1/114)
Tap karīne baḷī ...(1/172)
Tap karīne baḷī jāya topaṇ jo bhagavānano āsharo n hoya to bhagavān teḍavā n āve ne hinḍoḷā- khāṭamān sūī rahe ne dūdha-sākar ne chokhā jame ne sevānā karanārā ne raḷanārā bījā hoya topaṇ tene antasame vimānamān besārīne bhagavān teḍī jāya, jo bhagavānano dṛuḍh āsharo hoya to. Māṭe mokṣhanun kāraṇ āsharo chhe. (1/172)
Āpaṇe bhagavānanā chhīe... (1/230)
Āpaṇe bhagavānanā chhīe paṇ māyānā nathī em mānavun. (1/230)
Āpaṇe jnyān shīkhatān.... (5/309)
Āpaṇe jnyān shīkhatān to āvaḍe j nahīn ne vairāgya to chhe j nahīn. Māṭe hun bhagavānano ne e mārā, em mānavun. Ne het to pandar ānā strīmān chhe ne ek āno amārāmān chhe, ne kalyāṇ to ene sharaṇe gayā eṭale samartha chhe te kalyāṇ kare, e enī moṭāī chhe. (5/309)
Hīro chhe te koī.... (1/28)
Hīro chhe te koī rīte fūṭe nahi paṇ te mānkaḍanā lohīthī fūṭe. Tem vāsanā koī rīte ṭaḷe nahi paṇ moṭā kahe tem kare, teno guṇ āve ne enī kriyā game to tethī ṭaḷe; nīkar sādhan to saubhari ādikanān kevān ? Topaṇ vāsanā ṭaḷī nahi. (1/28)
Mahāpralayanā agnimān paṇ... (1/130)
Mahāpralayanā agnimān paṇ vāsanā baḷī nahi. Te vāsanā to kāraṇ sharīrarūp je māyā te chhe. Tene ṭāḷavānun kāraṇ to e chhe je, ek to bhagavānanī upāsanā ne bījī ājnyā, te shikṣhāpatrīmān kahyun chhe je, ‘nijātmānan brahmarūpan’ em mānavun, e ājnyā chhe. Te e vachanamān mahārāje saune ekāntik karī mūkyā. (1/130)
Moṭānī ājnyāe karīne... (2/26)
Moṭānī ājnyāe karīne karavun, te to jem gaṇapatie gāyanī pradakṣhiṇā karī evun chhe. Ne mananun gamatun karavun te to kārtik swāmīnī peṭhe pṛuthvīnī pradakṣhiṇā karavā jevun chhe. Māṭe ājnyāe thoḍun kare topaṇ ghaṇun thāya chhe. Ne managamatun zāzun kare topaṇ thoḍun thāya chhe. Ane je ājnyāmān dharmane ghasāro āvato hoya evī ājnyāmān to ghaṭe em karavun. (2/26)
Santa kahe tem ... (2/57)
Santa kahe tem karavun te shreṣhṭha chhe ne manadhāryun karavun te kaniṣhṭha chhe, ne managamatun karato hoya ne te tyāg rākhato hoya ne ākhā mandiranun kām ekalo karato hoya ne game eṭalā māṇasane satsanga karāvato hoya, topaṇ te nyūn chhe ne tene koīk divas vighna chhe. Ane je traṇ ṭāṇān khāto hoya ne āḷasu hoya ne ūnghato hoya evī rītanā doṣhe yukta hoya, paṇ jo te potānun managamatun mūkīne santa kahe tem kare to te adhik chhe. Ne santa kahe em karavun e nirguṇ chhe ne managamatun karavun e saguṇ chhe. Ne ā tyāgī beṭhā chhe temān paṇ ardhā to managamatun karatā hashe ne gṛuhastha paṇ keṭalāk mananun dhāryun kare chhe, paṇ jenun das jaṇ pramāṇ kare te kharo kahevāya, paṇ ekanun kahyun pramāṇ nahi. (2/57)
Ājnyāmān rahe ne... (5/151)
Ājnyāmān rahe ne chheṭe chhe topaṇ amārā ḍholiyānī pāse chhe ne ājnyā nathī pāḷato te pāse chhe topaṇ chheṭo chhe. Ne game tevo jnyānī hashe, hetavāḷo hashe ne moṭero hashe paṇ ājnyā lope to satsangamān n rahevāya. Tyān dṛuṣhṭānta dīdhun je, patanga uḍāḍavāthī chheṭo gayo chhe paṇ dorī hāthamān chhe to samīpamān j chhe. Tem ājnyārūpī dorī hāthamān chhe to mahārājanī pāse j chhe. (5/151)
Āpaṇe to akṣharadhāmamān ... (1/301)
Āpaṇe to akṣharadhāmamān jāvun chhe evo ek sankalpa rākhavo. (1/301)
Āpaṇo janma be.... (4/99)
Āpaṇo janma be vāt sādhavā sāru thayo chhe, temān ek akṣhararūp thāvun, emān deh antarāyarūp chhe; ne bījun bhagavānamān joḍāvun, temān sanga anek prakāranā antarāyarūp chhe. E be khoṭ ṭāḷavī. (4/99)
Navadhā bhakti ādik ... (1/15)
Navadhā bhakti ādik sādhane karīne jīv shuddha to thāya chhe, paṇ vāte karīne jevo shuddha thāya evo thato nathī. Māṭe shabda jevun to koī baḷavān nathī. (1/15)
Ā vātunmānthī to brahmarūp ... (1/33)
Ā vātunmānthī to brahmarūp thavāshe ne bāḷa, joban ne vṛuddha e traṇ prakāranī striyun, ne kacharo ne kanchan e sarve sarakhun thaī jāshe ne kānī dīṭhun nahi game evun thāshe. Tyāre kahesho je, vātun sānbhaḷīe chhīe ne kem thātun nathī ? Te to āj ānbo vāve ne kāle kerī kem thāya ? Paṇ e j ānbo das varasano thāya tyāre emānthī keriyun thāya chhe. Em thāvānun chhe. (1/33)
Ā sarve kām mūkīne .... (1/50)
Ā sarve kām mūkīne āvīne navarā besīne vātun sānbhaḷīe chhīe, te em samajavun je, karoḍ kām karīe chhīe. Te shun je, jamapurī, chorāsī, garbhavās e sarvene māthe līṭā tāṇīe chhīe paṇ navarā beṭhā chhīe em n samajavun. (1/50)
Ā vātun to jādu... (1/136)
Ā vātun to jādu chhe te sānbhaḷe to gānḍo thāya. Te gānḍo te shun je, jagat khoṭun thaī jāya, pachhī tene ḍāhyo koṇ kahe ? (1/136)
Bhagavānanī kathā to ... (1/332)
Bhagavānanī kathā to kevī chhe je, chokiyāt āvīne kahe je, jāgo ! Jāgo ! Pachhī jāge tethī chorano bhaya ṭaḷī jāya, tem kathā to evī chhe. (1/332)
Mumukṣhune to nirantar... (2/37)
Mumukṣhune to nirantar honkārā karanārā joīe. Te hoya to prabhu bhajāya, nīkar to jem vāḍāmānthī vāgh bakarun upāḍī jāya em thāya. (2/37)
Koī kūve paḍavā jāto ... (2/55)
Koī kūve paḍavā jāto hoya tene āḍān hajāro māṇas fare to paḍavā de nahi, tem satpuruṣh ne satshāstranā bahu shabda sānbhaḷyā hoya to viṣhayamārgathī rakṣhā kare. (2/55)
Vātun karavāthī mākhīmānthī ... (5/316)
Vātun karavāthī mākhīmānthī sūrya thāya ne sūryamānthī mākhī thāya, jo vāt karatān āvaḍe to. ‘vātan kī vāt baḍī karāmat he.’ ā sarve satsanga vāte karīne karāvyo chhe, ne ā sarve vāte karīne chhe bījun kānī nathī. (5/316)
Ā te kānī vātun chhe... (6/218)
Ā te kānī vātun chhe ? Ā to amṛut chhe ! Te devalokamān amṛut pīvā jīv jāya chhe paṇ ānhīn pīvā navaro nahīn. Ā to prāptinoya pār nahīn, ne jīvamān khoṭanoya pār nahīn. Oho ! Ā mahārāj puruṣhottam ne ā sādhu e koī dī āvyā nathī ne āvashe paṇ nahīn, ne e puruṣhottamanun dīdhun aishvarya bījā ananta avatārādik pāmyā chhe, emān badhunye āvī gayun. (6/218)
Koīk māṇasanun koīke ... (1/175)
Koīk māṇasanun koīke jarāk rākhyun hoya to te paṇ nathī bhūlatun, to bhagavānane arthe āpaṇe kānīk karyun hoya ke karīe to te kem bhūle ? E bhagavān to kānī bhūle evā nathī. Ne bhagavānanī dayā to apār chhe ne sarva ṭhekāṇe tyānthī j dayā āvī chhe. (1/175)
Kāmādik doṣh chhe… (4/134)
Kāmādik doṣh chhe te jem jem bhagavānanī ājnyāmān varte tem tem moḷā paḍe, paṇ bījarūpe to rahe; te moṭānī dṛuṣhṭi thāya tyāre te bīj nāsh pāme chhe. Ne moṭānī dṛuṣhṭi paṇ guṇathī ne sevāmānthī thāya chhe. (4/134)
Kalyāṇano khap ... (2/94)
Kalyāṇano khap kevo rākhyo joīe je, ogaṇoterā kāḷamān bhīmanāthamān rānkān māgavā āvatān ne karagaratān ne tene dhakkā māre paṇ jāya nahi, evo khap rākhavo. (2/94)
Moṭāne viṣhe manuṣhyabhāv... (1/102)
Moṭāne viṣhe manuṣhyabhāv nathī rahyo teno kem tapās karavo ? E prashnano uttar karyo je, ‘enī koī kriyāmān doṣh n āve e j divyabhāv chhe.’ (1/102)
Moṭāne viṣhe sadbhāv… (1/151)
Moṭāne viṣhe sadbhāv e j nirvāsanikapaṇāno hetu chhe ne moṭāne viṣhe asadbhāv e j vāsanāno hetu chhe. Ane bhagavān oḷakhāṇā, sādhu oḷakhāṇā te samajī rahyā, have kānī dhroḍ karavo nahi. (1/151)
Divyabhāv ne manuṣhyabhāv... (1/214)
Divyabhāv ne manuṣhyabhāv e bene ek samaje te māyāne tarī rahyo chhe, ne e j māyā chhe te jāṇavī, ne em n jāṇe to pratham pratāp dekhāḍe tyāre ānanda thāya, ne rue tyāre mūnzavaṇ thāya. Ne divyabhāva-manuṣhyabhāv ek samaje tene kayun sādhan karavānun bākī chhe ? Kānī paṇ nathī. (1/214)
Divyabhāv ne manuṣhyabhāv ... (5/100)
Divyabhāv ne manuṣhyabhāv ek thaī jāya tyāre bhagavān bhajavānun sukh āve. (5/100)
Pragaṭ bhagavān vinā ... (4/36)
Pragaṭ bhagavān vinā karoḍ niyam pāḷe paṇ kalyāṇ n thāya ane pragaṭ bhagavān ne ā pragaṭ sādhunī ājnyāthī ek niyam rākhe to kalyāṇ thāya. Ne āj to moj āpī chhe te mojanun mūl hoya nahi. Māṭe agiyār niyam pāḷavā ne mahārājane bhagavān puruṣhottama, sarvanā kāraṇ samajavā. Evī jnyānanī dṛuḍhatā karavī, tene kānī karavun rahyun nathī. Bhajan ochhun thāshe, tīrtha ochhān thāshe, tenī fikar nathī. (4/36)
Gāmane gaḍh hoya ... (5/99)
Gāmane gaḍh hoya tem āpaṇe panchavartamānarūpī gaḍh chhe ne temān thāṇāne ṭhekāṇe niyam chhe, ne jem thāṇun gaḍhane sāchave tem niyam vartamānane sāchave chhe māṭe jeṭalā niyam moḷā paḍe eṭalā fānkān paḍyān jāṇavān. (5/99)
Bhagavānanā bhakta thayā ... (5/113)
Bhagavānanā bhakta thayā chhe ne panchavartamān pāḷe chhe te to prakṛutipuruṣhathī par jaīne beṭhā chhe. (5/113)
Dharma rākhīne prabhu ... (6/71)
Dharma rākhīne prabhu bhajavā ane moṭo annakūṭ karyo tyāre bhaktimātāe pratyakṣha darshan āpyān. Tyāre bāiyun kahe, ‘mahārāj ! Ā bhaktimātā āvyān chhe.’ tyāre kahe, ‘rākho ne jāo kaho je, rahesho ?’ pachhī em kahyun eṭale kahe, ‘hun to pativratā chhun, te jo dharma rākho to hun rahun.’ pachhī mahārāj kahe, ‘jo dharma rākhasho to bhakti raheshe.’ māṭe āpaṇe paṇ sau tyāgī, gṛuhastha jo dharma rākhashun to bhakti raheshe, em siddhānta chhe. (6/71)
Ek to bhagavānanī ājnyā ... (1/165)
Ek to bhagavānanī ājnyā pāḷavī ane bījun santanun svarūp samajavun ane trījun bhagavānanun svarūp samajavun, e traṇ vātamān bhagavān rājī, rājī ne rājī chhe; ne tene dhanya chhe, dhanya chhe ne dhanya chhe. E traṇ vāt rākhavī. (1/165)
Svarūpaniṣhṭhā chhe ne ... (1/298)
Svarūpaniṣhṭhā chhe ne mahimā chhe e to varane ṭhekāṇe chhe, ne bījān sādhan to jānane ṭhekāṇe chhe. Ne vaḷī samajaṇ chhe e to basen bakhatariyāne ṭhekāṇe chhe ne viṣhaya chhe e to ek bahāravaṭiyāne ṭhekāṇe chhe. (1/298)
Em kahīne bolyā je, ‘jyāre jyāre... (3/70)
Em kahīne bolyā je, ‘jyāre jyāre ā mārge chālīe chhīe tyāre tyāre bhagavān sānbharī āve chhe; kem je, moṭā moṭā sādhu ne mahārāj bahu chālyā chhe.’ tyāre kāshīrāme pūchhyun je, ‘jene mahārājanān darshan thayān hoya tene to sānbhare, paṇ jene mahārājanān darshan n thayān hoya tene shun sānbhare ?’ tyāre swāmī bolyā je, ‘āpaṇe kyān parokṣha chhe ? Āpaṇe to pratyakṣha chhe; te darshan de chhe, vātun kare chhe, evī rīte bahu sukh āpe chhe; paṇ jyān sudhī ajnyān chhe tyān sudhī samajāya nahi, e siddhānta vāt chhe.’ (3/70)
Bhagavān akṣharadhāmamān chhe.... (5/66)
Bhagavān akṣharadhāmamān chhe tevā ne tevā j āvyā chhe, temān bāḷa, joban ne vṛuddhapaṇun evā manuṣhyabhāv nathī ne tirodhān nathī, ne manuṣhyabhāv dekhāya chhe te naṭanī māyānī peṭhe chhe. (5/66)
Svāminārāyaṇ nāmanā mantra … (1/153)
Svāminārāyaṇ nāmanā mantra jevo bījo koī mantra āj baḷiyo nathī ne e mantre kāḷā nāganun paṇ zer n chaḍe ne e mantre viṣhaya ūḍī jāya chhe, brahmarūp thāya chhe ne kāḷa, karma, māyānun bandhan chhūṭī jāya chhe, evo bahu baḷiyo e mantra chhe. Māṭe nirantar bhajan karavun. (1/153)
Bhagavānane sanbhārīne je je… (2/29)
Bhagavānane sanbhārīne je je kriyā kare chhe topaṇ te nathī karatā ne te akartā chhe, ne te vinā to beṭho chhe topaṇ kartā chhe. Ane bhagavānane sanbhārīne khāya chhe, bole chhe, jue chhe, sūe chhe, chāle chhe, ityādik je je kriyā kare chhe topaṇ te kānī karato nathī ne te to akartā chhe. (2/29)
Oho ! Māṇas badhān ā… (6/192)
Oho ! Māṇas badhān ā thānbhalānān darshan kare chhe; paṇ koī sādhunān nathī karatān. Ne koṭi vātanī ek vāt je, je divas bhagavānane ne ā sādhune namashe te dī j chhūṭako thavāno. Ne je dī akhanḍa bhajan karashe ne je dī doṣh mūkashe te dī j bhagavānanā dhāmamān re’vāshe. Karoḍ vātanī e j ek vāt chhe. (6/192)
Vachanāmṛut karatān … (4/132)
Vachanāmṛut karatān bījāmān māl manāya chhe e moh jāṇavo. (4/132)
Viṣhayano sanbandha thayā ... (2/113)
Viṣhayano sanbandha thayā morya to bakarānī peṭhe bīvun ne sanbandha thaī jāya to tyān sinha thāvun. (2/113)
Viṣhayane mārge āndhaḷā… (2/115)
Viṣhayane mārge āndhaḷā thāvun, baherā thāvun, lūlā thāvun em thāvun, paṇ āsakta n thāvun. (2/115)
Somalakhāranun dṛuṣhṭānta je… (2/137)
Somalakhāranun dṛuṣhṭānta je, game evo hetu hoya ne te kaheshe je, be paisābhār khāo, topaṇ te manāya nahi, tem viṣhayanun rūp chhe evun jaṇāya, to bhogavāya nahi. (2/137)
Svāmīe ek bāvaḷiyā … (3/59)
Svāmīe ek bāvaḷiyā sāmun joīne kahyun je, ‘jem retīe karīne ā bāvaḷiyo sorāī gayo chhe, paṇ te lākh yojanano samudra bharyo chhe, tenā jaḷe karīne līlo pallav thāto nathī, kem je, retīe Karīne sorāī gayo chhe; tem j viṣhaye karīne to jīv sorāī jāya chhe, paṇ mīṭhā jaḷanā mahāsamudra jevo ā satsanga temān rahīne līlo pallav thāto nathī. Ne loka, bhog ne ā deh teṇe karīne to jīv sorāī gayā chhe, em pratyakṣha dekhāya chhe. (3/59)
Jīvane chār ghānṭī men… (6/24)
Jīvane chār ghānṭī men vichārī rākhī chhe. Temān ek to puruṣhottam jāṇavā, bījī sādhu oḷakhavā, trījī panchaviṣhayamānthī prīti ukheḍavī ne chothī ā jīv ne deh ek thaī gayo chhe tethī ātmā nokho samajavo. Te e chār ghānṭī jabarī chhe. Temān benun kām bhāre chhe. Ek to panchaviṣhayamānthī prīti ukheḍavī ne bījī dehathī jīv nokho jāṇavo e. (6/24)
Bhagavāne kahyun chhe je, “Jevo hun … (1/17)
Bhagavāne kahyun chhe je, “Jevo hun satsange karīne vash thāun chhun evo tapa, yagna, yoga, vrata, dānādik sādhane karīne paṇ vash nathī thāto.” Te satsanga shun je, ‘moṭā ekāntikane hāth joḍavā ne te kahe tem karavun e j chhe.’ (1/17)
Jo mār mār karato… (1/88)
Jo mār mār karato koī āvato hoya to em samajavun je, ‘mārā swāmīnun j karyun sarve thāya chhe, paṇ te vinā koīnun halāvyun pānaḍun paṇ halatun nathī.’ (1/88)
Ākhī pṛuthvīmān ek … (1/96)
Ākhī pṛuthvīmān ek māṇas mare teno kānī kharakharo thāya chhe ? Tem akṣharanī dṛuṣhṭine je pāme chhe tene ākhā brahmānḍano pralaya thāya topaṇ thaḍako n thāya, evī paṇ ek samajaṇ chhe. (1/96)
Antaramān ṭāḍhun rahyā … (1/148)
Antaramān ṭāḍhun rahyā kare ne dhagī n jāya tenā be upāya chhe : ek to bhagavānanun bhajan karavun ne bījun bhagavānane sarvakartā samajavā ne temān sukh āve to sukh bhogavī levun ne duahkha āve to duahkha bhogavī levun. Te kahyun chhe je, dāsanā dushman hari ke’dī hoya nahi, jem karashe tem sukh j thāshe. (1/148)
Ā satsangamān ne mandiramān… (2/86)
Ā satsangamān ne mandiramān anek prakāranā manuṣhya chhe, temān keṭalāk to mānhī rahyā thakā shatru chhe, ne keṭalāk pitarāī ne dāḍiyā jevā chhe, ne sāthī jevā chhe, mahemān jevā chhe, sagā jevā chhe, dīkarā jevā chhe ne keṭalāk to dhaṇī jevā chhe; eṭalā bhed chhe. (2/86)
Upāsanā chokhkhī samajavī … (2/107)
Upāsanā chokhkhī samajavī ne mahārājanun sarvakāraṇapaṇun samajavun. Ne pūrvanā avatār karatān āj to sādhu, satsangīmān ghaṇun sāmarthya chhe. Ne puruṣhottamanā bhaktamān ne bījā avatāranā bhaktamān kem bhed chhe ? To jem hāthaṇī viyāya tyāre tene bhensa jevaḍun bachchun āve ne jū viyāya tyāre tene līkh āve, em bhed chhe. Ne vaḷī jem vaḍanun zāḍ ne tuveranun zāḍ em bhed chhe. Vaḷī, mahārāj kahetā je, shrīkṛuṣhṇe to aniruddha, pradyumna ne sankarṣhaṇ evān nām pāḍyān. Ne ame to nityānanda, nirguṇānanda ne akṣharānanda evān nām pāḍyān. Vaḷī, jem dilhīnā bādashāhanun nām sherakhān ne bījā koīkanun nām sherakhān; em avatāramān bhed chhe. (2/107)
Varatālamān ānbā heṭhe … (3/46)
Varatālamān ānbā heṭhe chār pāṭīdāre mahārājane kahyun je, ‘mahārāj ! Tamārān charaṇāravinda sāmun joīe chhīe to tame puruṣhottam jaṇāo chho ne tamārā sharīr sāmun joīe chhīe to tame manuṣhya jevā jaṇāo chho.’ tyāre mahārāje kahyun je, ‘vairāṭ brahmā chhe teṇe tenān pachās varas ne doḍh pahor divas chaḍyo tyān sudhī ā charaṇāravindanī stuti karī, tyāre ā be charaṇāravinda pṛuthvī upar āvyān chhe, pachhī tamāre to sūze em samajāya.’ (3/46)
Ā sūryane jem .. (5/281)
Ā sūryane jem koīnī barābar kahevāya nahīn, tem ā bhagavānane paṇ koīnī upamā devāya nahīn. Ne āgaḷ ananta avatār thaī gayā ne vaḷī ananta avatār thāshe, te sarve ā bhagavānanun dīdhun kaṇethun khāya chhe ne enī ājnyāmān varte chhe. (5/281)
Bhagavānanā avatār to … (6/26)
Bhagavānanā avatār to asankhya chhe. Paṇ ā same mahārāj pragaṭ thayā te bheḷā hajār bhagavānanā avatār thayā ne pote ek mānhī avatārī thayā, em chokhkhun samajavun. (6/26)
Koṭi tap karīne… (1/294)
Koṭi tap karīne, koṭi jap karīne, koṭi vrat karīne, koṭi dān karīne ne koṭi yagna karīne paṇ je bhagavānane ne sādhune pāmavā hatā te āj āpaṇane maḷyā chhe. (1/294)
Chār ghānṭiyun chhe ... (2/95)
Chār ghānṭiyun chhe tene oḷangavī e karavānun chhe; temān ek to, bhagavānanī upāsanā samajavī; bījun, sādhu oḷakhavā; trījun, deha-ātmā judā samajavā; ne chothun, uttam bhogamānthī rāg ṭāḷavo; te karavun. Temān sarvenun kāraṇ sādhu chhe. (2/95)
Svāmīe kalyāṇabhāī āgaḷ… (3/72)
Svāmīe kalyāṇabhāī āgaḷ vāt karī je, ‘āj satsangano mahimā to mukh thakī kahevāya nahi ne jo kahīe to mānyāmān āve nahi.’ tyāre kalyāṇabhāīe kahyun je, ‘satsangano mahimā to bahu chhe.’ tyāre bolyā je, ‘pūrve moṭā moṭā avatār thaī gayā chhe, te karatān to ā satsangīnān chhokarān sāmun joīe chhīe tyān to karoḍ karoḍ gaṇun adhik daivat jaṇāya chhe; to moṭā moṭā haribhakta ne moṭā moṭā sādhu ane mahārājano mahimā to kahevāya j kem ?’ te mahārāje vachanāmṛutamān kahyun chhe je, ‘hun mārā mahimānā pārane pāmato nathī, to bījā to pāmashe j kem ?’ (3/72)
So karoḍ rūpiyā … (4/117)
So karoḍ rūpiyā hoya ne ek dokaḍo khovāī jāya to te gaṇatīmān nahi. Tem bhagavānano mahimā samajāya tene koī vātanī gaṇatī n rahe. (4/117)
Moṭā santano samāgam … (2/44)
Moṭā santano samāgam karavāno mahimā kahyo je, ‘roṭalā khāvā maḷe chhe paṇ kadāch te n maḷe to rāndhelun anna māgī khāīne paṇ ā sādhuno samāgam karīe, nīkar kāchā dāṇā khāīne paṇ samāgam karīe, nīkar upavās karīne paṇ samāgam karīe, athavā līnbaḍo khāīne, nahi to vāyu bharakhīne paṇ ā samāgam karyā jevo chhe. Ane jene koīk kāmano karanāro hoya ke jene roṭalā khāvā maḷatā hoya, te jo ā samāgam nahi kare to tene to bahu khoṭ jāshe.’ em ghaṇīk vārtā karī. (2/44)
Lākh maṇ loḍhānī loḍhī … (3/48)
Lākh maṇ loḍhānī loḍhī dhagī hoya tenā upar eka-be pāṇīnā ghaḍā ḍhoḷīe teṇe karīne ṭhare nahi. Ne ṭhāravī hoya to gangānā dharāmān laīne nākhīe to dasa-pandar divas sudhī to havelī jevaḍī chhoḷyun ūchhaḷe tyāre mānḍa mānḍa ṭhare. Tem panchaviṣhaye karīne to jīv dhagī jāya chhe, tene eka-be divas rahīne jāṇe je, ṭāḍho karī jāun; em ṭāḍho thāya nahi. Ne jene ṭāḍho karavo hoya tene to dasa-pandar divas sudhī to fer chaḍyo hoya te ūtare tyāre vāt mānhi pese; pachhī ṭāḍhun thāya chhe ane sādhu pāse koṇ āve chhe ? Ne je sādhu pāse āve chhe tene to koī vātanī kasar rahe j nahi. (3/48)
Jīv sāmun joīe to mumukṣhutā … (3/60)
Jīv sāmun joīe to mumukṣhutā to jāṇīe chhe j nahi ne je mumukṣhu hoya tene to bhagavān ke bhagavānanā sādhu te vinā sukh ke shānti thāya j nahi, jem samudramān chhīp rahe chhe paṇ tene samudranun pāṇī khapatun nathī, te to jyāre swāntanān bunda paḍe chhe, tyāre je ṭhekīne grahaṇ kare chhe te motī lākh rūpiyānun thāya chhe; ne je manda shraddhāe karīne grahaṇ kare chhe te to adhalākhanun thāya chhe; ne je paḍyun grahaṇ kare chhe te to faṭakiyun thāya chhe; tem j mumukṣhu hoya te jo shraddhāe karīne ā satpuruṣhano mana, karma, vachane sanga kare chhe to te brahmarūp thāya chhe. (3/60)
Ruchivāḷā pāncha bhegā … (4/104)
Ruchivāḷā pāncha bhegā hoya ke be bhegā hoya, topaṇ lākha- karoḍ bhegā chhīe, ne te vinā to game teṭalā bhegā hoya topaṇ ekalā chhīe. (4/104)
Karoḍ kām bagāḍīne… (1/14)
Karoḍ kām bagāḍīne paṇ ek mokṣha sudhāravo ne kadāpi karoḍ kām sudhāryān ne ek mokṣha bagāḍyo to temān shun karyun ? (1/14)
Jeṭalun kānī māyāmaya … (1/25)
Jeṭalun kānī māyāmaya sukh chhe te sarve duahkha vinānun hoya nahi, e vāt paṇ ek jāṇī rākhavī. (1/25)
Ā lokanī sarva kriyā… (1/274)
Ā lokanī sarva kriyā te chhokarānnī ramat jevī samajavī, paṇ temān māl mānavo nahi, em nirantar joyā karavun. (1/274)
Sānkhyavichār karavānī bahu… (1/279)
Sānkhyavichār karavānī bahu vāt karī. Te sānkhyavichār to nitya niyam rākhīne karavo, ne sānkhya vinā to aradho satsanga kahevāya, ne sānkhya vinā sukh thāya nahi, ne sānkhya chhe te to ānkha chhe, ne ānkhe karīne sarve dekhāya. Dattātreya sānkhyavāḷā ne sukhiyā rahetā. Māṭe sānkhyavichār karavā mānḍe to āvaḍe ne dhīre dhīre siddha thāya. Temān sānkhya shun je, ā loka, bhoga, sarve khoṭun chhe; ne ātmā chhe te satya chhe ne ākāsh sarakho nirlep chhe; ne deha, indriyun, antahkaraṇ asangī chhe. (1/279)
Gām chāḍiyāmān vāt … (4/62)
Gām chāḍiyāmān vāt karī je, ‘gharamān rahevun te mahemānanī peṭhe rahevun.’ (4/62)
Boṭād jatān rastāmān… (4/83)
Boṭād jatān rastāmān vāt karī je, ‘jene sukhiyun rahevun hoya tene potāthī dukhiyā hoya tene sanbhāravā, paṇ potāthī sukhiyā hoya tenā sāmun jovun nahi, kem je, sukh to prārabdhane anusāre maḷyun chhe.’ (4/83)
Lāḍavā jamavā ne… (4/115)
Lāḍavā jamavā ne patarāvaḷun je deh te nākhī devun. (4/115)
Zeranā lāḍavā khātān… (5/336)
Zeranā lāḍavā khātān sārā lāge paṇ ghaḍīk pachhī gaḷun zalāya, tem ā ve’vār chhe. (5/336)
Ā deh hāḍakānno,… (6/191)
Ā deh hāḍakānno, strīno deh paṇ hāḍakānno ne chhokarānno paṇ hāḍakānno, emān kānīye māl nathī. Ne chūno e dhoḷī dhūḍya ne ā bījī amathī dhūḍa. Deh dhūḍano, rūpiyā dhūḍanā, kuṭunbī dhūḍanān, khāvun dhūḍanun, khoraḍān dhūḍanān em chhe. Ne emān jīv māl mānīne chonṭyo chhe. Paṇ kāḷ khāī jāshe. Māṭe bhagavān bhajī levā, bākī badhun dhūḍanun chhe. (6/191)
Viṣhayanun je sukh… (1/26)
Viṣhayanun je sukh chhe te karatān ātmānun sukh bahu adhik chhe ne te karatān bhagavānanun sukh e to chintāmaṇi chhe. (1/26)
Chār vātamān sukh ...(2/6)
Chār vātamān sukh chhe. Temān ek to bhagavānanī mūrtinī smṛuti, bījun sādhuno samāgama, trījun sadvichār ne chothun to jīve viṣhayanun sukh mānyun chhe e to duahkharūp chhe; ne sukh to traṇ vātamān j chhe. Ne viṣhayamān sukh chhe evī to koī moṭāe kalam mūkī j nathī ne ātmā rūpe vartavun e to desh j nokho chhe. Temān kāmādik doṣh j nathī, jem gujarāt deshamān pṛuthvī khode temān pāṇo j n maḷe tema. (2/6)
Sansāramān sukh jevun ...(2/47)
Sansāramān sukh jevun jaṇāya chhe paṇ temān to duahkha chhe. Jem sheraḍīnā sānṭhāmān iyaḷ paḍe te sukh māne chhe, paṇ chichoḍāmān bhūkā nīsarashe. Ne kāgaḍāne shraddhanā soḷ divasanun sukh ne pachhī bandhūkanī goḷiyun khāvānī chhe tema. (2/47)
Traṇ jaṇ sukhiyā :...(5/202)
Traṇ jaṇ sukhiyā : ek to moṭā sādhu kahe tem kare te, tathā mananun kahyun n māne te jnyānī, tathā kānī joīe nahīn te, āshā hi paraman duahkhan nairāshyan paraman sukham - e traṇ sukhiyā chhe. (5/202)
Āpaṇane bhagavān tathā ...(5/209)
Āpaṇane bhagavān tathā sādhu maḷyā chhe ne oḷakhāṇā chhe tethī kānī karavun rahyun nathī, paṇ shānti thātī nathī tenun kāraṇ e chhe je, viṣhayamān rāg chhe je mananun dhāryun karavun tathā ājnyā lopāya tathā ajnyān e traṇe karīne shānti thātī nathī. (5/209)
Deh paḍī gayo … (2/141)
Deh paḍī gayo eṭale shun thayun ? Paṇ jīv kyān mare chhe ? E to sādhu thāvun ne sādhutā shīkhavī ne svabhāv mūkavā e karavānun chhe, paṇ marī gayā eṭale thaī rahyun ne karavun bākī n rahyun, em n samajavun. (2/141)
Karoḍ rūpiyā kharachatān...(1/19)
Karoḍ rūpiyā kharachatān paṇ āvā sādhu maḷe nahi ne karoḍ rūpiyā detān paṇ ā vātun maḷe nahi ne karoḍ rūpiyā āpatān paṇ manuṣhyadeh maḷe nahi; ne āpaṇe paṇ karoḍ janma dharyā chhe, paṇ koī vakhat āvo jog maḷyo nathī. Nīkar shun karavā deh dharavo paḍe ? (1/19)
Āvā sādhune manamān ...(1/30)
Āvā sādhune manamān sanbhārīe to mananān pāp baḷī jāya ne vātun sānbhaḷīe to kānanān pāp baḷī jāya ne darshan karīe to ānkhanān pāp baḷī jāya, em mahimā jāṇavo. (1/30)
Ā to ananta bhagavānanā ...(1/75)
Ā to ananta bhagavānanā bhagavān chhe, eṭalun j kahīe chhīe. Ethī āghun keṭalunka kahīe ? Te āpaṇā gharamān āvīne beṭhā chhe, ā to kūbāmān jem hāthī bāndhe chhe tem chhe. (1/75)
Amane to ek ...(1/78)
Amane to ek janma-maraṇano rog ṭāḷatān āvaḍe chhe, bījun āvaḍatun nathī. (1/78)
Ā to bahu moṭo lābh...(1/94)
Ā to bahu moṭo lābh thayo chhe paṇ ūnghamān jāya chhe, te shun je, viṣhayamān suṣhupti nirantar varte chhe. Ne ā darshan to panchamahāpāpane bāḷī mūke evun chhe paṇ mahimā jaṇāto nathī. (1/94)
Koṭi kalpe bhagavānanun ...(1/121)
Koṭi kalpe bhagavānanun dhām n maḷe, te āvā sādhune hāth joḍe eṭalāmān maḷe chhe. (1/121)
Varatālamān vāt karī je, ...(4/89)
Varatālamān vāt karī je, ‘bījun kānī karavānun nathī, enā thaīne ene jīv sonpī devo, eṭale badhunya karī rahyā chhīe. Ane akṣharadhāmamān mahārāj ām ne ām uttarāde mukhāravinde beṭhā chhe,’ em vāt karīne paganā angūṭhāthī te shikhā paryanta hāthanī āngaḷīe karīne batāvyun. (4/89)
Keshavajīvanadāsajīe swāmīne kahyun ke, ‘prāgajī ...(5/370)
Keshavajīvanadāsajīe swāmīne kahyun ke, ‘prāgajī vagere tamane ‘mūḷ akṣhara’ kahe chhe te mane samajātun nathī ne hun vishvāsī chhun te jem hoya tem kaho.’ tyāre swāmī kahe : ‘hun akṣhar chhun em tun jāṇ ne bījo akṣhar hashe to māre ne tene panchātya chhe. Tun māro vishvās rākhya.’ em be-traṇ vakhat kahyun. (5/370)
Jīv to bahu baḷiyo...(1/18)
Jīv to bahu baḷiyo chhe. Te sāvajanā dehamān āve tyāre kevun baḷ hoya ? Eno e jīv jyāre bakarānā dehamān āve tyāre garīb thaī jāya chhe. (1/18)
Premīnun het to ...(1/41)
Premīnun het to ṭānkānā pāṇī jevun chhe ane jnyānīnun het to pātāḷanā pāṇī jevun chhe; ne premīnun to bhagavān tathā sādhune rākhavun paḍe, paṇ jnyānīnun rākhavun paḍe nahi. (1/41)
Keṭalīk kasar tyāga-vairāgyathī ...(1/63)
Keṭalīk kasar tyāga-vairāgyathī ṭaḷashe ne keṭalīk kasar jnyāne karīne ṭaḷashe ne keṭalīk kasar bhakti karāvīne ṭaḷāvashun ne bākī chhellī vāre rog prerīne paṇ shuddha karavā chhe paṇ kasar rahevā devī nathī. (1/63)
Jem nātano, nāmano ...(1/98)
Jem nātano, nāmano ne gāmano nishchaya thayo chhe, tem j evo abhyās kare je, ‘hun ātmā chhun, brahma chhun, sukharūp chhun ne bhagavānano bhakta chhun, paṇ deh te hun nahi;’ em kare to te paṇ thāya. Ne ā deh āpaṇane nitye narak chūnthāve chhe ethī bhūnḍun shun ? Paṇ jnyān vinā tenī gam nathī. (1/98)
Pṛuthvīnun rājya kare ...(1/315)
Pṛuthvīnun rājya kare ne n bandhāya, jo jnyān thāya to. Ne te vinā to vanamān jaīne rahe to tyān paṇ bharatajīnī peṭhe bandhāya. Māṭe jnyān shreṣhṭha chhe. (1/315)
Vyavahār mārga to...(2/101)

Vyavahār mārga to kānī kaṭhaṇ j nathī, e to saune āvaḍe, paṇ jnyān mārga samajavo ne e mārge chālavun, e j kaṭhaṇ chhe ne karavānun paṇ e j chhe. (2/101)

Mahārāje anek prakāranān...(4/84)

Mahārāje anek prakāranān sādhana, niyam batāvyān chhe temān mukhya brahmacharya chhe; ane mahārājano avatār thayo chhe te to mūḷ ajnyānano nāsh karavāne arthe thayo chhe, te anek prakārathī feravīne e vāt samajāvashe. Te mūḷ ajnyān shun, traṇ dehathī judun potānun svarūp n samaje ne bhakti kare, e j chhe. Ne ā vāt karoḍ janma dharye paṇ samajāya nahi, moṭā sādhu samajāve tyāre samajāya. (4/84)