• Shuffle
    Toggle On
    Toggle Off
  • Alphabetize
    Toggle On
    Toggle Off
  • Front First
    Toggle On
    Toggle Off
  • Both Sides
    Toggle On
    Toggle Off
  • Read
    Toggle On
    Toggle Off
Reading...
Front

Card Range To Study

through

image

Play button

image

Play button

image

Progress

1/109

Click to flip

Use LEFT and RIGHT arrow keys to navigate between flashcards;

Use UP and DOWN arrow keys to flip the card;

H to show hint;

A reads text to speech;

109 Cards in this Set

  • Front
  • Back
संस्कृत
Saṃskṛt
नमस्ते
Namaste
तृप्ति
Tṛpti
Satisfaction
पद्म
Padma
Lotus
ह्रदय
Hṛdaya
Heart
पत्र
Patra
Letter
कृष्ण
Kṛṣṇa
यथा
yathā
As is…
तथा
tathā
So is…
क्रिया
kriyā
action
वाचा
vācā
speech
चित्तं
cintaṃ
mind, thinking
श्लोक
śloka
verse
एकरूपता
ekarupatā
uniformity
सुभाषित
subhāṣita
a good saying
ca
and
एकवचन
ekavacana
singular
बहुवचन
bahuvacana
plural
बहु
bahu
many
मंत्र
mantra
ब्राह्मण
brāhmaṇa
a brahmin man
धर्म
Dharma
कर्म
Karma
मित्र
mitra
friend
सिंह
siṃha
lionness
उषा
uṣā
dawn
सुधा
sudha
elixir
शांति
sāṃti
peace
आशा
āśā
Hope
व्वाघ्र
vyāghra
tiger
रात्रि
rātri
a night
विजय
vijaya, victory
अरुण
aruna; orange, reddish-brown, ruddy, charioteer of the sun
वंदन
vaṃdana
to bow
ब्रह्मा
Brahma
विष्णु
Viṣṇu
सत्यं
satyaṃ
शिवं
śivaṃ
benevolence
सुंदरम्
suṃdaram
beauty
स्वामि
svāmi
husband
आक्रोश
ākrośa
anger, scream, shout, abuse
उत्सव
utsava
festival
हठयोग
Haṭha Yoga
निर्वाण
nirvāṇa
तपः
tapaḥ: heat, discipline, religious austerity
अथ
atha: now
असनं
asanaṃ
अपानः
apānaḥ
इति
itī
शिरस्
śiras
पुरुषः
puruṣaḥ
मुखम्
mukham, mouth
एकम्
one
यमः
yamaḥ
na
वायुः
vāyuḥ
धारणा
dhāraṇā
नियमः
niyamaḥ
समाधिः
samādhiḥ
गुरुः
guruḥ
रुपं
rupaṃ
रेचक
rechaka
हठ
haṭha, force, see हठयोग
ca
पादः
pādaḥ, foot
कपालः
kapāla, skull
योगः
yogaḥ
अहम्
aham, pronoun I
जठर
jaṭhara, stomach
राजन्
rājan, king, chief
तदा
tadā, then, always, in that case
नाडिः
nāḍiḥ
शीतली
śītalī, cool (as in śītalī prāṇāyāma)
दुःख
duḥkha
भूत
bhūta, part,
मौनं
maunam, silence
अभ्यासः
abhyāsaḥ, discipline, repeated or permanent exercise
हस्तः
hastaḥ, hand
मन्त्रः
mantraḥ
क्रमः
kramaḥ, system, sequence
प्राणः
prāṇaḥ
सर्व
sarva, each, every
बन्धः
bandhaḥ, bundle, lock
सत्य
satya
हृदयं
hṛdayaṃ, heart
वैरग्यं
vairagyaṃ, detachment,
ईश्वर
Īśvara
सूत्रं
sutraṃ
क्रिया
kriyā, act, action
ब्रह्मन्
Brahman
कर्मन्
karman, act, work, action
अहिंसा
ahiṃsā
चित्तः
cittaḥ, intelligence, mind
अङ्ग
aṅga
विन्यासः
vinyasaḥ
अष्टङ्ग
aṣṭañga
ध्यानं
dhyānaṃ
चक्रं
cakraṃ
मुद्रा
mudrā
सुर्याः
suryāḥ
शान्तिः
śāntiḥ
वृत्तिः
vṛttiḥ
अक्षर
akṣara
आत्मन्
ātman
प्रकृतिः
prakṛti
चन्द्रः
candraḥ, moon
दर्शनं
darśanaṃ
उज्जायी
ujjāyi
संस्कृत
saṃskṛt (Sanskrit)