• Shuffle
    Toggle On
    Toggle Off
  • Alphabetize
    Toggle On
    Toggle Off
  • Front First
    Toggle On
    Toggle Off
  • Both Sides
    Toggle On
    Toggle Off
  • Read
    Toggle On
    Toggle Off
Reading...
Front

Card Range To Study

through

image

Play button

image

Play button

image

Progress

1/116

Click to flip

Use LEFT and RIGHT arrow keys to navigate between flashcards;

Use UP and DOWN arrow keys to flip the card;

H to show hint;

A reads text to speech;

116 Cards in this Set

  • Front
  • Back
SN 22.1.1 (Nakulapitu)



Evaṃ me sutaṃ ... bhagavantaṃ etadavoca:

Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca:
SN 22.1.2 (Nakulapitu)

"Ahamasmi... sukhāyā"ti.
“Ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā”ti.
SN 22.1.3 (Nakulapitu)

"Evametaṃ... sikkhitabban"ti.
“Evametaṃ, gahapati, evametaṃ, gahapati. Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ: ‘āturakāyassa me sato cittaṃ anāturaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabban”ti.
SN 22.1.4 (Nakulapitu)

Atha kho nakulapitā gahapati bhagavato... "...savanāyā"ti?

Atha kho nakulapitā gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca: “vippasannāni kho te, gahapati, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savanāyā”ti?
SN 22.1.5 (Nakulapitu)

"Kathañhi no siyā... '... sukhāyā'ti.

“Kathañhi no siyā, bhante. Idānāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti. “Yathā kathaṃ pana tvaṃ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto”ti? “Idhāhaṃ, bhante, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno khvāhaṃ, bhante, bhagavantaṃ etadavocaṃ: ‘ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā’ti.
SN 22.1.6 (Nakulapitu)

Evaṃ vutte, maṃ, bhante, bhagavā... abhisitto"ti.
Evaṃ vutte, maṃ, bhante, bhagavā etadavoca: ‘evametaṃ, gahapati, evametaṃ, gahapati. Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evañhi te, gahapati, sikkhitabban’ti. Evaṃ khvāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti.
SN 22.1.7 (Nakulapitu)

"Na hi pana taṃ..." ... "...bhāsitassa attho"ti.
“Na hi pana taṃ, gahapati, paṭibhāsi bhagavantaṃ uttariṃ paṭipucchituṃ: ‘kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto’”ti? “Dūratopi kho mayaṃ, bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho”ti.
SN 22.1.8 (Nakulapitu)



"Tena hi, gahapati, suṇāhi..." ... etadavoca:

“Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca:
SN 22.1.9 (Nakulapitu)

"Kathañca, gahapati, āturakāyo ceva hoti... sokaparidevadukkhadomanassupāyāsā.

“Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca? Idha, gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpan’ti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavi­pari­ṇāmañña­thābhāvā uppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.10 (Nakulapitu

Vedanaṃ attato... sokaparidevadukkhadomanassupāyāsā.
Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. ‘Ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanā­vipa­riṇā­mañña­thābhāvā uppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.11 (Nakulapitu)

Saññaṃ attato... sokaparidevadukkhadomanassupāyāsā.
Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ; attani vā saññaṃ, saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññā­vipa­riṇā­mañña­thābhāvā uppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.12 (Nakulapitu

Saṅkhāre attato... sokaparidevadukkhadomanassupāyāsā.
Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhā­ravi­pari­ṇāmañña­thābhāvā uppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.13 (Nakulapitu)

Viññāṇaṃ attato... āturacitto ca.
Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññā­ṇavi­pari­ṇāmañña­thābhāvā uppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā. Evaṃ kho, gahapati, āturakāyo ceva hoti āturacitto ca.
SN 22.1.14 (Nakulapitu)

Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto? ... sokaparidevadukkhadomanassupāyāsā.

Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto? Idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpan’ti apariyuṭṭhaṭṭhāyino, taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavi­pari­ṇāmañña­thābhāvā nuppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.15 (Nakulapitu)

Na vedanaṃ attato... sokaparidevadukkhadomanassupāyāsā.
Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ. ‘Ahaṃ vedanā, mama vedanā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti apariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanā­vipa­riṇā­mañña­thābhāvā nuppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.16 (Nakulapitu

Na saññaṃ attato... sokaparidevadukkhadomanassupāyāsā.
Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ; na attani vā saññaṃ, na saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti apariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññā­vipa­riṇā­mañña­thābhāvā nuppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.17 (Nakulapitu)

Na saṅkhāre attato... sokaparidevadukkhadomanassupāyāsā.
Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhā­ravi­pari­ṇāmañña­thābhāvā nuppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā.
SN 22.1.18 (Nakulapitu)

Na viññāṇaṃ attato... sokaparidevadukkhadomanassupāyāsā.
Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇan’ti apariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññā­ṇavi­pari­ṇāmañña­thābhāvā nuppajjanti sokapa­ride­vadukkha­doma­nassu­pāyāsā. Evaṃ kho, gahapati, āturakāyo hoti no ca āturacitto”ti.
SN 22.1.19 (Nakulapitu)

Idamavoca āyasmā... abhinandīti.
Idamavoca āyasmā sāriputto. Attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ abhinandīti.
DN 22.1 (Mahāsatipaṭṭhāna)

Evaṃ me sutaṃ... Bhagavā etadavoca:
Evaṃ me sutaṃ—​ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: “bhikkhavo”ti. “Bhaddante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:
DN 22.2 (Mahāsatipaṭṭhāna)

Ekāyano... satipaṭṭhānā.
“Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā, sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ cattāro satipaṭṭhānā.
DN 22.3 (Mahāsatipaṭṭhāna)

Katame cattāro? ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.

Katame cattāro? Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
DN 22.4 (Mahāsatipaṭṭhāna)

Kathañca pana, bhikkhave, bhikkhu kāye... satova passasati.

Kathañca pana, bhikkhave, bhikkhu kāye kāyānupassī viharati? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati, satova passasati.
DN 22.5 (Mahāsatipaṭṭhāna)

Dīghaṃ vā assasanto... 'dīghaṃ passasāmī'ti pajānāti.

Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti.
DN 22.6 (Mahāsatipaṭṭhāna)

Rassaṃ vā assasanto... 'rassaṃ passasāmī'ti pajānāti.
Rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti.
DN 22.7 (Mahāsatipaṭṭhāna)

'sabbakāyapaṭisaṃvedī...' ... '...passasissāmī'ti sikkhati.
‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati.
DN 22.8 (Mahāsatipaṭṭhāna)

'Passabhayaṃ...' ... '... passasissāmī'ti sikkhati.
‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.
DN 22.9 (Mahāsatipaṭṭhāna)

Seyyathāpi, bhikkhave, dakkho bhamakāro... '...kāyasaṅkhāraṃ passasissāmī'ti sikkhati.

Seyyathāpi, bhikkhave, dakkho bhamakāro vā bhamakārantevāsī vā dīghaṃ vā añchanto ‘dīghaṃ añchāmī’ti pajānāti, rassaṃ vā añchanto ‘rassaṃ añchāmī’ti pajānāti; evameva kho, bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti. ‘Sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.
DN 22.10 (Mahāsatipaṭṭhāna)

Iti ajjhattaṃ vā kāye... Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.11 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu gacchanto... naṃ pajānāti.
Puna caparaṃ, bhikkhave, bhikkhu gacchanto vā ‘gacchāmī’ti pajānāti, ṭhito vā ‘ṭhitomhī’ti pajānāti, nisinno vā ‘nisinnomhī’ti pajānāti, sayāno vā ‘sayānomhī’ti pajānāti, yathā yathā vā panassa kāyo paṇihito hoti tathā tathā naṃ pajānāti.
DN 22.12 (Mahāsatipaṭṭhāna)

Iti ajjhattaṃ vā kāye... Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.

Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.13 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu abhikkante... tuṇhībhāve sampajānakārī hoti.

Puna caparaṃ, bhikkhave, bhikkhu abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghā­ṭi­patta­cīvara­dhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccāra­passā­va­kamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.
DN 22.14 (Mahāsatipaṭṭhāna)

Iti ajjhattaṃ vā kāye... Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.15 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ... '... muttan'ti.
Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco, maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ, hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ, antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan’ti.
DN 22.16 (Mahāsatipaṭṭhāna)

Seyyathāpi, bhikkhave, ubhatomukhā... '... muttan'ti.
Seyyathāpi, bhikkhave, ubhatomukhā putoḷi
pūrā nānāvihitassa dhaññassa, seyyathidaṃ– sālīnaṃ vīhīnaṃ muggānaṃ māsānaṃ tilānaṃ taṇḍulānaṃ. Tamenaṃ cakkhumā puriso muñcitvā paccavekkheyya: ‘ime sālī, ime vīhī ime muggā ime māsā ime tilā ime taṇḍulā’ti. Evameva kho, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati: ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco, maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ, hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ, antaṃ antaguṇaṃ udariyaṃ karīsaṃ, pittaṃ semhaṃ pubbo lohitaṃ sedo medo, assu vasā kheḷo siṅghāṇikā lasikā muttan’ti.
DN 22.17 (Mahāsatipaṭṭhāna)

Iti ajjhattaṃ vā kāye... Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.18 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathaṭhitaṃ... '... vāyodhātū'ti.
Puna caparaṃ, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
DN 22.19 (Mahāsatipaṭṭhāna)

Seyyathāpi, bhikkhave, dakkho goghātako... '... vāyodhātū'ti.
Seyyathāpi, bhikkhave, dakkho goghātako vā goghāta­kan­tevāsī vā gāviṃ vadhitvā catumahāpathe bilaso vibhajitvā nisinno assa; evameva kho, bhikkhave, bhikkhu imameva kāyaṃ yathāṭhitaṃ yathāpaṇihitaṃ dhātuso paccavekkhati: ‘atthi imasmiṃ kāye pathavīdhātu āpodhātu tejodhātu vāyodhātū’ti.
DN 22.20 (Mahāsatipaṭṭhāna)

Iti ajjhattaṃ vā kāye... Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.21 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātaṃ. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.22 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ kulalehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kaṅkehi vā khajjamānaṃ sunakhehi vā khajjamānaṃ byagghehi vā khajjamānaṃ dīpīhi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātehi khajjamānaṃ. so imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.23 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ. so imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.24 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ nimaṃsalohitamakkhitaṃ nhārusambandhaṃ. so imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.25 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāyachaḍḍitaṃ aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ. so imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.26 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni apagatasambandhāni... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāyachaḍḍitaṃ aṭṭhikāni apaga­ta­samban­dhāni disā vidisā vikkhittāni, aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ aññena gop­phakaṭ­ṭhi­kaṃ aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena piṭṭhiṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanukaṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.27 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni setāni... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇapaṭibhāgāni. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.28 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni puñjakatāni... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni puñjakatāni terovassikāni. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.29 (Mahāsatipaṭṭhāna)

Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni pūtīni... kāyānupassī viharati.
Puna caparaṃ, bhikkhave, bhikkhu seyyathāpi passeyya sarīraṃ sivathikāya chaḍḍitaṃ aṭṭhikāni pūtīni cuṇṇakajātāni. So imameva kāyaṃ upasaṃharati: ‘ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’ti. Iti ajjhattaṃ vā kāye kāyānupassī viharati, bahiddhā vā kāye kāyānupassī viharati, ajjhattabahiddhā vā kāye kāyānupassī viharati. Samudayadhammānupassī vā kāyasmiṃ viharati, vayadhammānupassī vā kāyasmiṃ viharati, samuda­yava­yadhammā­nupassī vā kāyasmiṃ viharati. ‘Atthi kāyo’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭissatimattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu kāye kāyānupassī viharati.
DN 22.30 (Mahāsatipaṭṭhāna)

Kathañca pana, bhikkhave, bhikkhu vedanāsu... 'sukhaṃ vedanaṃ vedayāmī'ti pajānāti.

Kathañca pana, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati? Idha, bhikkhave, bhikkhu sukhaṃ vā vedanaṃ vedayamāno ‘sukhaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.31 (Mahāsatipaṭṭhāna)

Dukkhaṃ vā vedanaṃ... '... vedayāmī'ti pajānāti.

Dukkhaṃ vā vedanaṃ vedayamāno ‘dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.32 (Mahāsatipaṭṭhāna)

Adukkhamasukhaṃ vā... '... vedayāmī'ti pajānāti.
Aduk­kha­ma­su­khaṃ vā vedanaṃ vedayamāno ‘aduk­kha­ma­su­khaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.33 (Mahāsatipaṭṭhāna)

Sāmisaṃ vā sukhaṃ... '... vedayāmī'ti pajānāti.
Sāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘sāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.34 (Mahāsatipaṭṭhāna)

Nirāmisaṃ vā sukhaṃ... pajānāti.
Nirāmisaṃ vā sukhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ sukhaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.35 (Mahāsatipaṭṭhāna)

Sāmisaṃ vā dukkhaṃ... pajānāti.
Sāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘sāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.36 (Mahāsatipaṭṭhāna)

Nirāmisaṃ vā dukkhaṃ... pajānāti.
Nirāmisaṃ vā dukkhaṃ vedanaṃ vedayamāno ‘nirāmisaṃ dukkhaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.37 (Mahāsatipaṭṭhāna)

Sāmisaṃ vā adukkhamasukhaṃ... pajānāti.
Sāmisaṃ vā aduk­kha­ma­su­khaṃ vedanaṃ vedayamāno ‘sāmisaṃ aduk­kha­ma­su­khaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.38 (Mahāsatipaṭṭhāna)

Nirāmisaṃ vā adukkhamasukhaṃ... pajānāti.
Nirāmisaṃ vā aduk­kha­ma­su­khaṃ vedanaṃ vedayamāno ‘nirāmisaṃ aduk­kha­ma­su­khaṃ vedanaṃ vedayāmī’ti pajānāti.
DN 22.39 (Mahāsatipaṭṭhāna)

Iti ajjhattaṃ vā vedanāsu... Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.
Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati, bahiddhā vā vedanāsu vedanānupassī viharati, ajjhat­ta­bahid­dhā vā vedanāsu vedanānupassī viharati. Samuda­ya­dhammā­nu­passī vā vedanāsu viharati, vaya­dham­mā­nu­passī vā vedanāsu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā vedanāsu viharati. ‘Atthi vedanā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati.
DN 22.40 (Mahāsatipaṭṭhāna)

Kathañca pana, bhikkhave, bhikkhu citte... '...cittan'ti pajānāti.
Kathañca pana, bhikkhave, bhikkhu citte cittānupassī viharati? Idha, bhikkhave, bhikkhu sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ti pajānāti.
DN 22.41 (Mahāsatipaṭṭhāna)

Vītarāgaṃ vā... pajānāti.
Vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ti pajānāti.
DN 22.42 (Mahāsatipaṭṭhāna)

Sadosaṃ vā... pajānāti.
Sadosaṃ vā cittaṃ ‘sadosaṃ cittan’ti pajānāti.
DN 22.43 (Mahāsatipaṭṭhāna)

Vītadosaṃ vā... pajānāti.
Vītadosaṃ vā cittaṃ 'vītadosaṃ cittan'ti pajānāti.
DN 22.44 (Mahāsatipaṭṭhāna)

Samohaṃ vā... pajānāti.
Samohaṃ vā cittaṃ ‘samohaṃ cittan’ti pajānāti.
DN 22.45 (Mahāsatipaṭṭhāna)

Vītamohaṃ vā... pajānāti.
Vītamohaṃ vā cittaṃ ‘vītamohaṃ cittan’ti pajānāti.
DN 22.46 (Mahāsatipaṭṭhāna)

Saṅkhittaṃ vā... pajānāti.
Saṅkhittaṃ vā cittaṃ ‘saṅkhittaṃ cittan’ti pajānāti.
DN 22.47 (Mahāsatipaṭṭhāna)

Vikkhittaṃ vā... pajānāti.
Vikkhittaṃ vā cittaṃ ‘vikkhittaṃ cittan’ti pajānāti.
DN 22.48 (Mahāsatipaṭṭhāna)

Mahaggataṃ vā... pajānāti.
Mahaggataṃ vā cittaṃ ‘mahaggataṃ cittan’ti pajānāti.
DN 22.49 (Mahāsatipaṭṭhāna)

Amahaggataṃ vā... pajānāti.
Amahaggataṃ vā cittaṃ ‘amahaggataṃ cittan’ti pajānāti.
DN 22.50 (Mahāsatipaṭṭhāna)

Sauttaraṃ vā... pajānāti.
Sauttaraṃ vā cittaṃ ‘sauttaraṃ cittan’ti pajānāti.
DN 22.51 (Mahāsatipaṭṭhāna)

Anuttaraṃ vā... pajānāti.
Anuttaraṃ vā cittaṃ ‘anuttaraṃ cittan’ti pajānāti.
DN 22.52 (Mahāsatipaṭṭhāna)

Samāhitaṃ vā... pajānāti.
Samāhitaṃ vā cittaṃ ‘samāhitaṃ cittan’ti pajānāti.
DN 22.53 (Mahāsatipaṭṭhāna)

Asamāhitaṃ vā... pajānāti.
Asamāhitaṃ vā cittaṃ ‘asamāhitaṃ cittan’ti pajānāti.
DN 22.54 (Mahāsatipaṭṭhāna)

Vimuttaṃ vā... pajānāti.
Vimuttaṃ vā cittaṃ ‘vimuttaṃ cittan’ti pajānāti.
DN 22.55 (Mahāsatipaṭṭhāna)

Avimuttaṃ vā... pajānāti.
Avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ti pajānāti.
DN 22.56 (Mahāsatipaṭṭhāna)

Iti ajjhattaṃ vā citte... Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.
Iti ajjhattaṃ vā citte cittānupassī viharati, bahiddhā vā citte cittānupassī viharati, ajjhat­ta­bahid­dhā vā citte cittānupassī viharati. Samuda­ya­dhammā­nu­passī vā cittasmiṃ viharati, vaya­dham­mā­nu­passī vā cittasmiṃ viharati, samuda­ya­va­ya­dham­mā­nu­passī vā cittasmiṃ viharati, ‘atthi cittan’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭis­sati­mattāya anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu citte cittānupassī viharati.

DN 22.57 (Mahāsatipaṭṭhāna)




Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? Idha, bhikkhave, bhikkhu dhammesu... nīvaraṇesu?

Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati? Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu?

DN 22.58 (Mahāsatipaṭṭhāna)




Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ... anuppādo hoti tañca pajānāti.

Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ ‘atthi me ajjhattaṃ kāmacchando’ti pajānāti, asantaṃ vā ajjhattaṃ kāmacchandaṃ ‘natthi me ajjhattaṃ kāmacchando’ti pajānāti, yathā ca anuppannassa kāmacchandassa uppādo hoti tañca pajānāti, yathā ca uppannassa kāmacchandassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti tañca pajānāti. (1)

DN 22.59 (Mahāsatipaṭṭhāna)



Santaṃ vā ajjhattaṃ byāpādaṃ... anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ byāpādaṃ ‘atthi me ajjhattaṃ byāpādo’ti pajānāti, asantaṃ vā ajjhattaṃ byāpādaṃ ‘natthi me ajjhattaṃ byāpādo’ti pajānāti, yathā ca anuppannassa byāpādassa uppādo hoti tañca pajānāti, yathā ca uppannassa byāpādassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti tañca pajānāti. (2)

DN 22.60 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ thinamiddhaṃ... anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ thinamiddhaṃ ‘atthi me ajjhattaṃ thinamiddhan’ti pajānāti, asantaṃ vā ajjhattaṃ thinamiddhaṃ ‘natthi me ajjhattaṃ thinamiddhan’ti pajānāti, yathā ca anuppannassa thinamiddhassa uppādo hoti tañca pajānāti, yathā ca uppannassa thinamiddhassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti tañca pajānāti. (3)

DN 22.61 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ... anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ uddhac­ca­kukkuc­caṃ ‘atthi me ajjhattaṃ uddhac­ca­kukkuc­can’ti pajānāti, asantaṃ vā ajjhattaṃ uddhac­ca­kukkuc­caṃ ‘natthi me ajjhattaṃ uddhac­ca­kukkuc­can’ti pajānāti, yathā ca anuppannassa uddhac­ca­kukkuc­cassa uppādo hoti tañca pajānāti, yathā ca uppannassa uddhac­ca­kukkuc­cassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa uddhac­ca­kukkuc­cassa āyatiṃ anuppādo hoti tañca pajānāti. (4)

DN 22.62 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ vicikicchaṃ... anuppādo hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ vicikicchaṃ ‘atthi me ajjhattaṃ vicikicchā’ti pajānāti, asantaṃ vā ajjhattaṃ vicikicchaṃ ‘natthi me ajjhattaṃ vicikicchā’ti pajānāti, yathā ca anuppannāya vicikicchāya uppādo hoti tañca pajānāti, yathā ca uppannāya vicikicchāya pahānaṃ hoti tañca pajānāti, yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti tañca pajānāti. (5)

DN 22.63 (Mahāsatipaṭṭhāna)




Iti ajjhattaṃ vā dhammesu... nīvaraṇesu.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati. Samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭis­sati­mattāya, anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu nīvaraṇesu.

DN 22.64 (Mahāsatipaṭṭhāna)




Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādā­nak­khan­dhesu... viharati pañcasu upādānakkhandhesu.

Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādā­nak­khan­dhesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādā­nak­khan­dhesu? Idha, bhikkhave, bhikkhu: ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo, iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti, iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati. Samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭis­sati­mattāya, anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati pañcasu upādā­nak­khan­dhesu.

DN 22.65 (Mahāsatipaṭṭhāna)




Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhattikabāhiresu āyatanesu. Kathañca... āyatanesu?

Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhat­tika­bāhi­resu āyatanesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhat­tika­bāhi­resu āyatanesu?

DN 22.66 (Mahāsatipaṭṭhāna)




Idha, bhikkhave, bhikkhu cakkhuñca... anuppādo hoti tañca pajānāti.

Idha, bhikkhave, bhikkhu cakkhuñca pajānāti, rūpe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (1)

DN 22.67 (Mahāsatipaṭṭhāna)




Sotañca... anuppādo hoti tañca pajānāti.

Sotañca pajānāti, sadde ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (2)

DN 22.68 (Mahāsatipaṭṭhāna)




Ghānañca... anuppādo hoti tañca pajānāti.

Ghānañca pajānāti, gandhe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (3)

DN 22.69 (Mahāsatipaṭṭhāna)




Jivhañca... anuppādo hoti tañca pajānāti.

Jivhañca pajānāti, rase ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (4)

DN 22.70 (Mahāsatipaṭṭhāna)




Kāyañca... anuppādo hoti tañca pajānāti.

Kāyañca pajānāti, phoṭṭhabbe ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (5)

DN 22.71 (Mahāsatipaṭṭhāna)




Manañca... anuppādo hoti tañca pajānāti.

Manañca pajānāti, dhamme ca pajānāti, yañca tadubhayaṃ paṭicca uppajjati saṃyojanaṃ tañca pajānāti, yathā ca anuppannassa saṃyojanassa uppādo hoti tañca pajānāti, yathā ca uppannassa saṃyojanassa pahānaṃ hoti tañca pajānāti, yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti tañca pajānāti. (6)

DN 22.72 (Mahāsatipaṭṭhāna)




Iti ajjhattaṃ... āyatanesu.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati. Samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭis­sati­mattāya, anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati chasu ajjhat­tika­bāhi­resu āyatanesu.

DN 22.73 (Mahāsatipaṭṭhāna)




Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu... bhāvanāya pāripūrī hoti tañca pajānāti.

Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu? Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ sati­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ sati­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ sati­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ sati­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa sati­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa sati­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (1)

DN 22.74 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ dhammavicayasambojjhaṅgaṃ... pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ dhamma­vicaya­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa dhamma­vicaya­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa dhamma­vicaya­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (2)

DN 22.75 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ vīriyasambojjhaṅgaṃ... pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ vīriya­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ vīriya­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ vīriya­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ vīriya­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa vīriya­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa vīriya­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (3)

DN 22.76 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ pītisambojjhaṅgaṃ... pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ pīti­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ pīti­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ pīti­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ pīti­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa pīti­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa pīti­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (4)

DN 22.77 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ passaddhisambojjhaṅgaṃ... pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ passad­dhi­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ passad­dhi­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ passad­dhi­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ passad­dhi­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa passad­dhi­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa passad­dhi­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (5)

DN 22.78 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ samādhisambojjhaṅgaṃ... pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ samā­dhi­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ samā­dhi­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ samā­dhi­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ samā­dhi­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa samā­dhi­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa samā­dhi­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (6)

DN 22.79 (Mahāsatipaṭṭhāna)




Santaṃ vā ajjhattaṃ upekkhāsambojjhaṅgaṃ... pāripūrī hoti tañca pajānāti.

Santaṃ vā ajjhattaṃ upekkhā­sam­boj­jhaṅ­gaṃ ‘atthi me ajjhattaṃ upekkhā­sam­boj­jhaṅgo’ti pajānāti, asantaṃ vā ajjhattaṃ upekkhā­sam­boj­jhaṅ­gaṃ ‘natthi me ajjhattaṃ upekkhā­sam­boj­jhaṅgo’ti pajānāti, yathā ca anuppannassa upekkhā­sam­boj­jhaṅ­gassa uppādo hoti tañca pajānāti, yathā ca uppannassa upekkhā­sam­boj­jhaṅ­gassa bhāvanāya pāripūrī hoti tañca pajānāti. (7)

DN 22.80 (Mahāsatipaṭṭhāna)




Iti ajjhattaṃ... bojjhaṅgesu.

Iti ajjhattaṃ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhat­ta­bahid­dhā vā dhammesu dhammānupassī viharati. Samuda­ya­dhammā­nu­passī vā dhammesu viharati, vaya­dham­mā­nu­passī vā dhammesu viharati, samuda­ya­va­ya­dham­mā­nu­passī vā dhammesu viharati. ‘Atthi dhammā’ti vā panassa sati paccupaṭṭhitā hoti yāvadeva ñāṇamattāya paṭis­sati­mattāya, anissito ca viharati, na ca kiñci loke upādiyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati sattasu bojjhaṅgesu.

DN 22.81 (Mahāsatipaṭṭhāna)




Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu... '...paṭipadā'ti yathābhūtaṃ pajānāti.

Puna caparaṃ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu. Kathañca pana, bhikkhave, bhikkhu dhammesu dhammānupassī viharati catūsu ariyasaccesu? Idha, bhikkhave, bhikkhu ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ duk­kha­nirodha­gāminī paṭipadā’ti yathābhūtaṃ pajānāti.

DN 22.82 (Mahāsatipaṭṭhāna)




Katamañca, bhikkhave, dukkhaṃ ariyasaccaṃ? ... pañcupādānakkhandhā dukkhā.

Katamañca, bhikkhave, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, soka­pari­deva­duk­kha­do­manas­supāyā­sāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcu­pādā­nak­khan­dhā dukkhā.

DN 22.83 (Mahāsatipaṭṭhāna)




Katamā ca, bhikkhave, jāti? ... bhikkhave, jāti.

Katamā ca, bhikkhave, jāti? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati, bhikkhave, jāti. (1)

DN 22.84 (Mahāsatipaṭṭhāna)




Katamā ca, bhikkhave, jarā? ... bhikkhave, jarā.

Katamā ca, bhikkhave, jarā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati, bhikkhave, jarā. (2)

DN 22.85 (Mahāsatipaṭṭhāna)




Katamañca, bhikkhave, maraṇaṃ? ... bhikkhave, maraṇaṃ.

Katamañca, bhikkhave, maraṇaṃ? Yaṃ tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvi­tin­driyas­supac­chedo, idaṃ vuccati, bhikkhave, maraṇaṃ. (3)

DN 22.86 (Mahāsatipaṭṭhāna)




Katamo ca, bhikkhave, soko? ... bhikkhave, soko.

Katamo ca, bhikkhave, soko? Yo kho, bhikkhave, aññata­rañ­ñata­rena byasanena samannāgatassa aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko, ayaṃ vuccati, bhikkhave, soko. (4)

DN 22.87 (Mahāsatipaṭṭhāna)




Katamo ca, bhikkhave, paridevo? ... bhikkhave, paridevo. (4)

Katamo ca, bhikkhave, paridevo? Yo kho, bhikkhave, aññata­rañ­ñata­rena byasanena samannāgatassa aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ, ayaṃ vuccati, bhikkhave, paridevo. (5)

DN 22.88 (Mahāsatipaṭṭhāna)




Katamañca, bhikkhave, dukkhaṃ? ... vuccati, bhikkhave, dukkhaṃ.

Katamañca, bhikkhave, dukkhaṃ? Yaṃ kho, bhikkhave, kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāya­samphas­sa­jaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, dukkhaṃ. (6)

DN 22.89 (Mahāsatipaṭṭhāna)




Katamañca, bhikkhave, domanassaṃ? ... vuccati, bhikkhave, domanassaṃ.

Katamañca, bhikkhave, domanassaṃ? Yaṃ kho, bhikkhave, cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ mano­samphas­sa­jaṃ dukkhaṃ asātaṃ vedayitaṃ, idaṃ vuccati, bhikkhave, domanassaṃ. (7)

DN 22.90 (Mahāsatipaṭṭhāna)




Katamo ca, bhikkhave, upāyāso? ... vuccati, bhikkhave, upāyāso.

Katamo ca, bhikkhave, upāyāso? Yo kho, bhikkhave, aññata­rañ­ñata­rena byasanena samannāgatassa aññata­rañ­ñata­rena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati, bhikkhave, upāyāso. (8)

DN 22.91 (Mahāsatipaṭṭhāna)




Katamo ca, bhikkhave, appiyehi... vuccati, bhikkhave, appiyehi sampayogo dukkho.

Katamo ca, bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti anatthakāmā ahitakāmā aphāsukakāmā ayogak­khema­kāmā, yā tehi saddhiṃ saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati, bhikkhave, appiyehi sampayogo dukkho. (9)

DN 22.92 (Mahāsatipaṭṭhāna)




Katamo ca, bhikkhave, piyehi... bhikkhave, piyehi vippayogo dukkho.

Katamo ca, bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā dhammā, ye vā panassa te honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātisālohitā vā, yā tehi saddhiṃ asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati, bhikkhave, piyehi vippayogo dukkho. (10)

DN 22.93 (Mahāsatipaṭṭhāna)




Katamañca, bhikkhave, yampicchaṃ... idampiyampicchaṃ na labhati tampi dukkhaṃ.

Katamañca, bhikkhave, yampicchaṃ na labhati tampi dukkhaṃ? Jātidhammānaṃ,bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘aho vata mayaṃ na jātidhammā assāma, na cavata no jāti āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Jarādhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati: ‘ahovata mayaṃ na jarādhammā assāma, na ca vata no jarā āgaccheyyā’ti. Na kho panetaṃicchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Byādhi­dhammānaṃ,bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vata mayaṃ na byādhidhammābyādhidhammā: ? assāma, naca vata no byādhi āgaccheyyā’ti. Na kho panetaṃ icchāya pattabbaṃ, idampi yampicchaṃna labhati tampi dukkhaṃ. Maraṇa­dhammā­naṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati‘aho vata mayaṃ na maraṇadhammā assāma, na ca vata no maraṇaṃ āgaccheyyā’ti. Na khopanetaṃ icchāya pattabbaṃ, idampi yampicchaṃ na labhati tampi dukkhaṃ. Soka­pari­deva­duk­kha­do­manas­supāyā­sa­dhammānaṃ, bhikkhave, sattānaṃ evaṃ icchā uppajjati ‘aho vatamayaṃ na soka­pari­deva­duk­kha­do­manas­supāyā­sa­dhammā assāma, na ca vata no soka­pari­deva­duk­kha­do­manas­supāyā­saā āgaccheyyun’ti. Na kho panetaṃ icchāya pattabbaṃ, idampiyampicchaṃ na labhati tampi dukkhaṃ. (11)

DN 22.94 (Mahāsatipaṭṭhāna)




Katame ca, bhikkhave, saṅkhittena... dukkhaṃ ariyasaccaṃ.

Katame ca, bhikkhave, saṅkhittena pañcu­pādā­nak­khan­dhā dukkhā? Seyyathidaṃ— rūpupā­dā­nak­khan­dho, vedanupā­dā­nak­khan­dho, saññu­pādā­nak­khan­dho, saṅ­khā­ru­pādā­nak­khan­dho, viñ­ñāṇupā­dā­nak­khan­dho. Ime vuccanti, bhikkhave, saṅkhittena pañcu­pādā­nak­khan­dhā dukkhā. Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.

DN 22.95 (Mahāsatipaṭṭhāna)



Katamañca, bhikkhave, dukkhasamudayaṃ... vibhavataṇhā.

Katamañca, bhikkhave, duk­kha­sa­muda­yaṃ ariyasaccaṃ? Yāyaṃ taṇhā ponobbhavikā nandī­rāga­saha­gatā tatra­tat­rā­bhinan­dinī, seyyathidaṃ—kāmataṇhā bhavataṇhā vibhavataṇhā.

DN 22.96 (Mahāsatipaṭṭhāna)




Sā kho panesā, bhikkhave, taṇhā... ettha nivisamānā nivisati.

Sā kho panesā, bhikkhave, taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? Yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

DN 22.97 (Mahāsatipaṭṭhāna)




Kiñca loke piyarūpaṃ... Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

Kiñca loke piyarūpaṃ sātarūpaṃ? Cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Sotaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Ghānaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Jivhā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Kāyo loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. Mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.