• Shuffle
    Toggle On
    Toggle Off
  • Alphabetize
    Toggle On
    Toggle Off
  • Front First
    Toggle On
    Toggle Off
  • Both Sides
    Toggle On
    Toggle Off
  • Read
    Toggle On
    Toggle Off
Reading...
Front

Card Range To Study

through

image

Play button

image

Play button

image

Progress

1/5

Click to flip

Use LEFT and RIGHT arrow keys to navigate between flashcards;

Use UP and DOWN arrow keys to flip the card;

H to show hint;

A reads text to speech;

5 Cards in this Set

  • Front
  • Back

Vartāl 11: Jivnā Nāshnu

Satpurushmā Het E Ja Ātmadarshannu Sādhan, Tenu Bhagwān ke Bhagwānnā bhakta te āgal koi prakāre mān rākhvu nahi; kem je, mān chhe te to krodh, matsar, irshyā ne droh eno ādhār chhe ane māni hoy teni bhakti pan āsuri kahevāy.

Swāmini Vāt 2/147

Mān-apamānmā potāne Akshar mānvu je, ‘Āpnāthi koi moto nathi, māte keni pāse mān-apamān mānvu?’

Haricharitrāmrutsāgar: 9/41(42)/10-28

Sau pāpomā motu pāp ane sau kalankmā motu kalank mān chhe.

Haricharitrāmrutsāgar: 16/46/12-21

Bhagwānnā bhaktamā lagārey mān āve te Bhagwān sahan kartā nathi. Doshmātrane praveshvānu mahādwār mān chhe.

Haricharitrāmrutsāgar: 17/41/ 22-24

Vadtālmā ShriHarie vāt kartā kahyu: ‘sānkhyanishthā, yognishthā, dharmanishthā, bhaktinishthā, swarupnishthā hoy, pan jo temā mān hoy to tenā badhā gun nāsh pāme chhe. Mānmā doshmātra vase chhe.’