• Shuffle
    Toggle On
    Toggle Off
  • Alphabetize
    Toggle On
    Toggle Off
  • Front First
    Toggle On
    Toggle Off
  • Both Sides
    Toggle On
    Toggle Off
  • Read
    Toggle On
    Toggle Off
Reading...
Front

Card Range To Study

through

image

Play button

image

Play button

image

Progress

1/389

Click to flip

Use LEFT and RIGHT arrow keys to navigate between flashcards;

Use UP and DOWN arrow keys to flip the card;

H to show hint;

A reads text to speech;

389 Cards in this Set

  • Front
  • Back
अन्यत्र anyatra
elsewhere
उत्तरम uttaram
answer
तावत tāvat
so long, so much
द्वारम dvāram
door, gate
नादः nādaḥ
roar, nadam karoti
प्रदोषः pradoṣaḥ
evening, dusk
फूत्-करोति phūt-karoti
to shout
बिलम bilam
cave
भूयः bhūyaḥ
more, again
यावत yāvat
so long as, while, until
संलापः saṁlāpaḥ
conversation
सत्त्वम sattvam
creature, animal, being
सत्वरम satvaram
quickly
स्वामी svāmī
owner
अनेक- aneka-
several, many
अन्ध- andha-
blind
अपसरति apasarati
to run away
उपवासः upavāsaḥ
fast, no food, upavasah karoti = to fast
किमर्थम् kimartham
for what purpose, why?
कोटरम् koṭara
hollow
कोलाहलः kolāhalaḥ
clamour, aproar
गृध्रः gṛdhraḥ
vulture
दरिद्र- daridra-
poor
दीर्घकर्णः dīrghakarṇaḥ
Cat
पाप- pāpa-
bad, wicked, evil
प्राज्ञ- prājña-
wise, prudent
ब्रूते brūte
says
रम्य- ramya-
lovely, beatiful
वृद्ध- vṛddha-
old, aged
शरीरम् śarīra
body
शावकः śāvakaḥ
chick
सुशील- suśīla-
good, virtuous
अन्य- anya-
other, another
अभावः abhāvaḥ
non existence, absence, lack
इतः itaḥ
hence, itas tatah=to and fro
एक- eka-
one
कथयति kathayati
to tell
कारणम् kāraṇam
reason
कौण्डिन्यः kauṇḍinyaḥ
“name”
क्षुद्र- kṣudra-
little, unimportant
जलपादः jalapādaḥ
“water foot”
दशति daśati
to bite
पापम् pāpa
sin, evil
पृष्टम् pṛṣṭa
back
भद्र- bhadra-
good, good man , my good friend (Abl.)
मण्डूकः maṇḍūkaḥ
frog
मन्दम् mandam
slowly
मन्दविषः mandaviṣaḥ
“slow poison”
मृत- mṛta-
dead
वाहनम् vāhana
vehicle, animal to ride on
विषम् viṣa
poison
वृत्तान्त- vṛttānta-
news, story
शपति śapati
to course
सः saḥ
that, he
समर्थ- samartha-
able, strong
सर्व- sarva-
all, whole,
अतीव atīva
very much, very
अनुभवति anubhavati
to experience
अपगच्छति apagacchati
to go away
अवलोकयति avalokayati
to catch sight of, to notice
उत्तिष्ठति uttiṣṭhati
to get up
कर्पूरतिलकः karpūratilakaḥ
“Camphor dot”
पुच्छम् pucchaḥ -m
tail
प्रणमति praṇamati
to bow to
प्रसादः prasādaḥ
favour, grace
ब्रह्मारण्यम् brahmāraṇyam
“forest of B”
आवासः āvāsaḥ
dwelliing, lodging, home
एषः eṣaḥ
this
कोशः kośaḥ
box, tresury
क्रमः kramaḥ
step, pace
दैवम् daivam
fate, chance
dhana dhanam
wealth, property
निवेदयति nivedayati
to make known, to report
पिच्छम् piccham
tail feather
प्रमाणम् pramāṇam
criterion, authority, devah pramanam=you decide
भृत्यः bhṛtyaḥ
servant
भोः bhoḥ
Sir
लगुडः laguḍaḥ
club = danda
विवादः vivādaḥ
disagreement
शरणम् śaraṇam
protection, refuge
शोभन- śobhana-
beautiful, good, right
सौवर्ण- sauvarṇa-
golden
स्थानम् sthānam
place
अनुतिष्ठति anutiṣṭhati
to follow, to perform
अपि च api ca
besides, moreover
उपदेशः upadeśaḥ
teachiing, advise
कुलीरः kulīraḥ
crab
खण्डः -म khaṇḍaḥ -m
piece
तथा tathā
thus
प्रकाशम् prakāśam
clearly, openly, aloud
बकः bakaḥ
heron
मत्स्यः matsyaḥ
fish
यः yaḥ
who, that, which
यत yat
which
यथा yathā
as, just as, in the same way as
यावत् yāvat
as far as, up to
विकिरति vikirati
to scatter
स्व- sva-
his own
स्वभाव svabhāva
nature, essence
अब्रवीत् abravīt
said, 3rd sg past of braviti = to say
आगमः āgamaḥ
coming, arrival
तीक्ष्ण- tīkṣṇa-
sharp
द्व- dva-
two
नयनम् nayanam
eye
न्यायः nyāyaḥ
rule, method
परस्परम् parasparam
one another, with one another
पिङ्ग- piṅga-
yellow
पीवर- pīvara-
fat
मन्त्रः mantraḥ
prayer
यत्नः yatnaḥ
effort
रक्त- rakta-
red
राक्षसः rākṣasaḥ
Demon
वत्सः vatsaḥ
calf
विवदति vivadati
to argue, to discuss
व्यर्थ- vyartha-
useless, in vain
संश्लिष्यति saṁśliṣyati
to embrace, to clasps
समम् samam
together
साधयति sādhayati
to achieve, to overcome
अधस्तात् adhastāt
below, under
अन्तरम् antaram
interval, time
अपि api
kah api mam avadat = someone spoke to me
अस्वस्थ- asvastha-
ill, sick
अहिंसा ahiṁsā
non-violence
आवाम् āvām
we (dual)
कपिञ्जलः kapiñjalaḥ
bird
कर्णः karṇaḥ
ear
किम् kim
why
कौतुकम् kautukam
curiosity
दुःखित- duḥkhita-
sad, saddened
निवारयति nivārayati
to prevent, to stop
पृष्ठतः pṛṣṭhataḥ
at the back, behind, backwards
पतिदिनम् patidinam
every day, daily
प्रश्नः praśnaḥ
question, problem
मूर्ख- mūrkha-
stupid, fool
युवाम् yuvām
you (dual)
वा vā
or, atha va = or else
श्लोकः ślokaḥ
verse stanza
सम्यक् samyak
properly, right
स्नेहः snehaḥ
love, affection, friendship
कुपित- kupita-
angry
क्रीडति krīḍati
to play
गणेशः gaṇeśaḥ
Ganesha
गुहा guhā
cave, hiding place
घण्टा ghaṇṭā
bell
घण्टाकर्णः ghaṇṭākarṇaḥ
Dämon (Bell-Ears)
पर्वतः parvataḥ
mountain
पूजा pūjā
honour, worship
प्रतिवसति prativasati
to dwell, live
ब्रह्मपुरम् brahmapuram
City
मण्डलम् maṇḍalam
circle, mandala
वादयति vādayati
to play, so sound, to ring
वानरः vānaraḥ
monkey
शिखरः śikharaḥ -m
peak, summit, top
स्वयम् svayam
himself, herself
अङ्गना aṅganā
woman, lady
आदिशति ādiśati
to indicate, to instruct, to command
आलिङ्गयति āliṅgayati
to ambrace
उत्तम- uttama-
highest, greatest
कामदेवः kāmadevaḥ
Kama, God of Love
क्षिपति kṣipati
to throw
चारुदत्तः cārudattaḥ
“Merchant”
तुङ्गबलः tuṅgabalaḥ
“Prince”
दूतिका dūtikā
female messenger
निभृतम् nibhṛtam
secretly
प्रिय- priya-
dear, beloved
भ्राम्यति bhrāmyati
to wander
मदनिका madanikā
“Wife”
रत्नम् ratnam
jewel
राजपुत्रः rājaputraḥ
prince, king´s son
वणिक् vaṇik
merchant
वस्त्रम् vastram
garment
वातायनम् vātāyanam
window
व्रतम् vratam
rule of life, vow
शय्या śayyā
bed
समर्पयति samarpayati
to hand over, to entrust
सेवकः sevakaḥ
servant
हृदयम् hṛdayam
heart, mente
अपनयति apanayati
to lead away, to remove
अवतारयति avatārayati
to take off (clothes)
उद्दिश्य uddiśya
aiming at, with reference to
कथा kathā
story
गोपः gopaḥ
cowherd
गोपिका gopikā
cowherd´s wife
तथापि tathāpi
nevertheless, however
नग्न- nagna-
naked
नृत्यति nṛtyati
to dance
यमुना yamunā
“Yamuna River”
लज्जा lajjā
shame, embarressment
वंशः vaṁśaḥ
flute
वसुदेवः vasudevaḥ
“Vasudeva”
विष्णुः viṣṇuḥ
“Visnu”
शाखा śākhā
branch
शिला śilā
stone, rock
शृणोति śṛṇoti
to hear
सर्वत्र sarvatra
everywhere
अधुना adhunā
now
अनुसरति anusarati
to run after, to chase
अपराधः aparādhaḥ
fault
उपरि upari
on top of, above
कूपः kūpaḥ
well
क्षुधा kṣudhā
hunger
दुर्गम् durgam
fortress
दुर्दान्तः durdāntaḥ
“Lion”
पीडयति pīḍayati
to squeeze, to oppress
प्रतिबिम्बम् pratibimbam
reflection
प्रतिशब्दः pratiśabdaḥ
echo
प्रसीदति prasīdati
to be pleased, to show favor
अगाध- agādha-
deep
आकाशः ākāśaḥ
sky
आगत- āgata-
come (ppl agacchati)
आनीत- ānīta-
brought (ppl anayati)
आरोपयति āropayati
to lift
कण्टकः kaṇṭakaḥ
thorn, fish bone
कृत- kṛta-
done (ppl karoti)
क्षिप्त- kṣipta-
thrown (ppl ksipati)
खादित- khādita-
eaten (ppl khadati)
गत- gata-
gone (ppl gacchati)
ग्रीवा grīvā
neck
तात tāta
dad
धृत- dhṛta-
fixed, establshed (ppl dharayati)
नीत- nīta-
brought, lead (ppl nayati)
प्रदेशः pradeśaḥ
place
भूत- bhūta-
been (ppl bhavati)
मत्स्यबन्धः matsyabandhaḥ
fisherman
विस्तीर्ण- vistīrṇa-
broad, wide
शनैः śanaiḥ
softly, gently
श्रुत- śruta-
heard (ppl srnoti)
संदंशः saṁdaṁśaḥ
pincers, nipper, claw
स्थित- sthita-
placed (ppl tisthati)
स्वस्थ- svastha-
well, healthy
हसित- hasita-
laughed (ppl hasati)
अचिरेण acireṇa
soon
अनुष्ठित- anuṣṭhita-
followed
उत्थित- utthita-
risen
उपदिष्ट- upadiṣṭa-
taught
उपयोगः upayogaḥ
use, employment
उपविष्ट- upaviṣṭa-
seated
कृष्ट- kṛṣṭa-
cultivated
केशरः केसरः keśaraḥ kesaraḥ
mane
दष्ट- daṣṭa-
bitten
दृष्ट- dṛṣṭa-
seen
नखः -म nakhaḥ -m
claw
निद्रा nidrā
sleep
प्रविष्ट praviṣṭa
entered
भरणम् bharaṇam
support
विविध- vividha-
various
विस्मृत- vismṛta-
forgotten
संवर्धयति saṁvardhayati
Causes to grow
संतोषयति saṁtoṣayati
gratifies
अपसृत- apasṛta-
escaped
उक्त- ukta-
says
केशरिन् keśarin
lion
निपतति nipatati
to fall down
पक्षिन् pakṣin
bird
पतित- patita-
fallen
पृष्ट- pṛṣṭa-
asked
प्राणः prāṇaḥ
breath
भ्रान्त- bhrānta-
ppp of bhraamyati - to wander
व्रजति vrajati
to travel
सत्य- satya-
true, truth
सरस् saras
lake
सार्थः sārthaḥ
caravan
सुहृत् suhṛt
friend
हस्तिन् hastin
elefant
अपत्यम् apatyam
offspring
अपहरति apaharati
to take away
उत्पतित- utpatita-
risen
एकाकिन् ekākin
alone
काकी kākī
hen, crow
कृष्ण- kṛṣṇa-
black
त्यक्त- tyakta-
abandoned
धनिन् dhanin
rich
प्रक्षिपति prakṣipati
to throw
बलवत् balavat
strong
बुद्धिमत् buddhimat
wise
महत् mahat
great
रक्षित- rakṣita-
protected
राजकन्या rājakanyā
princess
राकपुरुषः rākapuruṣaḥ
royal servant
रूपवत् rūpavat
beatiful
सुवर्णसूत्रम् suvarṇasūtram
Gold chain
आत्मन्
ātman
(n) self
आह्वयति
āhvayati
to call, to summon;
उचित-
ucita-
Suitable, convenient
कर्मन्
karman
Action, act, deed
किम्
kim
yes-no question (api)
कुशलम्
kuśalam
(n) welfare, api bhavatah kusalam=How are you?
गमनम्
gamanam
(n) going, journey
जानाति
jānāti
to know
ज्ञात-
jñāta-
known
तक्षित-
takṣita-
Build (taksati)
दहति
dahati
To burn
दिव्य-
divya-
divine
देवशर्मन्
devaśarman
Brahman
नत-
nata-
Bowing (namati)
नामन्
nāman
(n) name
परिव्राजकः
parivrājakaḥ
ascet
प्रणत-
praṇata-
Greeted (namati)
प्रभातम्
prabhātam
dawn
मठिका
maṭhikā
monk´s cell
मन्त्रिन्
mantrin
Adviser, minister
रविवर्मन्
ravivarman
“Rey”
राजन्
rājan
rey
विष्णुशर्मन्
viṣṇuśarman
“Brahman”
वेला
velā
time (of the day)
व्यवहारः
vyavahāraḥ
activity
अज्ञात-
ajñāta-
unknown
अदूरे
adūre
Not far, near
अनुचित-
anucita-
Unsuitable, improper
अस्तम्
astam
home
आः
āḥ
Expressing joy
आच्छादयति
ācchādayati
To hide
इच्छा
icchā
(f) wish
क्षेत्रम्
kṣetram
(n) field
चर्मन्
carman
(n) leather
जीव-
jīva-
alive
तावत्
tāvat
Just, now, at once
दृढ-
dṛḍha-
Strong, firm
धावित-
dhāvita-
Escaped (dhavati)
पूर्ण-
pūrṇa-
full
बान्धवः
bāndhavaḥ
Relative, kinsman
मगधदेशः
magadhadeśaḥ
“Region”
रविवारः
ravivāraḥ
Sunday
संभूत-
saṁbhūta-
Possible (sam-bhavati)
सर्वथा
sarvathā
In every way
सस्यम्
sasyam
(n) corn
सुहृत्त्वम्
suhṛttvam
(n) friendship
स्वेच्छया
svecchayā
At will, freely
अतः
ataḥ
Hence, from here
अपनयति
apanayati
To lead away
उरस्
uras
chest
गङ्गा
gaṅgā
“Ganges”
चन्द्रसरस्
candrasaras
“Moon Lake”
जिघ्रति
jighrati
To smell
दुरात्मन्
durātman
wicked
दुर्जनः
durjanaḥ
Wicked man, villain
पिपासा
pipāsā
(f) thirst
प्रसादयति
prasādayati
To propitiate
ब्रवीमि
bravīmi
I say
भगवत्
bhagavat
bountiful
भुजंगमः
bhujaṁgamaḥ
(m) snake
मानयति
mānayati
To honor
विजयः
vijayaḥ
(m) victory
व्यपदेशः
vyapadeśaḥ
Use of (someone´s) authority
शशकः
śaśakaḥ
(m) hare
शशिन्
śaśin
(m) moon
शोषः
śoṣaḥ
(m) dryness, drought
संजायते
saṁjāyate
To be born, to arise
हन्ति
hanti
To hit
अन्यथा
anyathā
otherwise
अवगणयति
avagaṇayati
To underestimate, to ignore
आचरित-
ācarita-
Followed (a-caarita)
आरूढ-
ārūḍha-
Risen (aa-rohati)
खनति
khanati
To dig
प्रतिक्रिया
pratikriyā
(f) remedy
प्रदीप्त-
pradīpta-
On fire
प्रयत-
prayata-
Offered (pra-yacchati)
बध्नाति
badhnāti
To fasten, to tie
बाल-
bāla-
young
बालत्वम्
bālatvam
(n)Youth, childishness
बुध-
budha-
Wise
रूढ-
rūḍha-
Grown (rohati)
लता
latā
(f) climbing plant
वटः
vaṭaḥ
(m) bayan (tree)
वर्धते
vardhate
To increase, to grow
विषम-
viṣama-
Uneven, dangerous
वृद्ध-
vṛddha-
Grown old (vardhate)
संशयः
saṁśayaḥ
(m) uncertainty, doubt
समन्तात्
samantāt
completely
स्निग्ध-
snigdha-
Afected (snihati)
स्म
sma
After a verb in non past tense indicates a continuos past event
अत्र
atra
Here, there
अन्तः
antaḥ
(m) end
अपायः
apāyaḥ
(m) destruction
कूर्मः
kūrmaḥ
(m) turtle
तुण्डम्
tuṇḍam
(n) beak, snout
-त्व
-tva
Added to nouns or adj forms neuter abstract nouns
द्वितीय-
dvitīya-
second
धीमत्
dhīmat
wise
धीवरः
dhīvaraḥ
(m) fisherman
निस्तारयति
nistārayati
To rescue
बलम्
balam
(n) strength
भस्मन्
bhasman
(n) ashes
भ्रंशति
bhraṁśati
To slip
मरणम्
maraṇam
(n) death
यत्
yat
that
विनश्यति
vinaśyati
To die, to perish
शस्त्रम्
śastram
(n) knife
sutaḥ
(m) son