• Shuffle
    Toggle On
    Toggle Off
  • Alphabetize
    Toggle On
    Toggle Off
  • Front First
    Toggle On
    Toggle Off
  • Both Sides
    Toggle On
    Toggle Off
  • Read
    Toggle On
    Toggle Off
Reading...
Front

Card Range To Study

through

image

Play button

image

Play button

image

Progress

1/61

Click to flip

Use LEFT and RIGHT arrow keys to navigate between flashcards;

Use UP and DOWN arrow keys to flip the card;

H to show hint;

A reads text to speech;

61 Cards in this Set

  • Front
  • Back

Gaḍhaḍā pratham prakaraṇ 21 : Ekāntik dharmavāḷānun, akṣharanān be svarūpanun



“evo je ekāntik bhakta...

“evo je ekāntik bhakta te dehano tyāg karīne sarve māyānā bhāvathī mukta thaīne archimārge karīne bhagavānanā akṣharadhāmane pāme chhe. Te akṣharanān be svarūp chhe - ek to nirākār ekaras chaitanya chhe tene chidākāsh kahīe, brahmamahol kahīe; ane e akṣhar bīje rūpe karīne puruṣhottam nārāyaṇanī sevāmān rahe chhe. Ane e akṣharadhāmane pāmyo je bhakta te paṇ akṣharanā sādharmyapaṇāne pāme chhe ane bhagavānanī akhanḍa sevāmān rahe chhe.”

Gaḍhaḍā pratham prakaraṇ 71 : Bhagavānanun svarūp akṣharadhām sahit virāje chhe



Pachhī Shrījīmahārāj bolyā je, “Bhagavān jīvanā...

Pachhī Shrījīmahārāj bolyā je, “Bhagavān jīvanā kalyāṇane arthe jyāre mūrti dhāraṇ kare chhe tyāre potānun je akṣharadhām ane chaitanyamūrti evā je pārṣhad ane potānān je sarve aishvarya te sahit j padhāre chhe, paṇ e bījānā dekhyāmān āve nahīn.”

Gaḍhaḍā antya prakaraṇ 12 : Karāmatanun



“Bhagavān tathā bhagavānanā bhakta ...

“Bhagavān tathā bhagavānanā bhakta teno jene avaguṇ āvyo hoya ne te satsangī kahevāto hoya to paṇ tene haḍakāyā shvān jevo jāṇavo. Jem haḍakāyā shvānanī lāḷ jene aḍe tene paṇ haḍakavā hāle; tem jene bhagavān ne bhagavānanā bhaktano avaguṇ āvyo hoya te sāthe je het rākhe athavā tenī vāt sānbhaḷe, to te hetano karanāro ne vātano sānbhaḷanāro paṇ vimukh sarakho thāya. Ane vaḷī jem kṣhayarog thayo hoya te koī oṣhadhe karīne maṭe j nahīn, tem jene bhagavān ne bhagavānanā bhaktano avaguṇ āvyo hoya tenā hṛudayamānthī kyāreya āsurī mati ṭaḷe nahīn. Ane ananta brahmahatyā karī hoya ne ananta bāḷahatyā karī hoya ne ananta strīhatyā karī hoya ne ananta gauhatyā karī hoya ne ananta gurustrīno sanga karyo hoya teno paṇ koī kāḷe chhūṭako thāya ne shāstramān te pāp chhūṭyānā upāya paṇ kahyā chhe, paṇ bhagavān ne bhagavānanā bhaktanā avaguṇ levāvāḷāne koī shāstramān e pāp chhūṭyāno upāya kahyo nathī.”

Gaḍhaḍā madhya prakaraṇ 59 : Param kalyāṇanun



Pachhī Shrījīmahārāj bolyā je, “Chār veda, ...

Pachhī Shrījīmahārāj bolyā je, “Chār veda, purāṇa, itihās e sarvemān e j vārtā chhe je, ‘bhagavān ne bhagavānanā santa e j kalyāṇakārī chhe.’ ane bhagavānanā je sādhu chhe te to bhava-brahmādik dev thakī paṇ adhik chhe. Te bhagavān ke bhagavānanā santanī jyāre prāpti thaī tyāre e jīvane ethī uparānta bījun koī kalyāṇ nathī, e j param kalyāṇ chhe. Ane bhagavānanā santanī sevā to bahu moṭā puṇyavāḷāne maḷe chhe paṇ thoḍā puṇyavāḷāne maḷatī nathī. Māṭe bhagavānanā santa sāthe to evun het rākhavun jevun het strī upar chhe, ke putra upar chhe, ke mābāp ne bhāī upar chhe, tevun het rākhavun; to e hete karīne jīv kṛutārtha thaī jāya chhe.”

Varatāl prakaraṇ 11 : Jīvanā nāshanun, Satpuruṣhamān het e j ātmadarshananun sādhana, tenun



Pachhī Shrījīmahārāj bolyā je, “Lyo, ame uttar ...

Pachhī Shrījīmahārāj bolyā je, “Lyo, ame uttar karīe. Eno uttar to e chhe je, pṛuthvīne viṣhe je bhagavānano avatār tene maḷelā je santa te sangāthe jyāre ene atishaya prīti thāya, tyāre e satpuruṣhane viṣhe ene koī prakāre doṣh bhāse nahīn. Ane jene je sangāthe dṛuḍha?het hoya tene teno avaguṇ koī prakāre āve j nahīn ane tenān vachan paṇ satya manāya. Evī rīte laukik mārgamān paṇ rīti chhe ane kalyāṇanā mārgamān paṇ rīti chhe. Māṭe satpuruṣhane viṣhe dṛuḍh prīti e j ātmadarshananun sādhan chhe ane satpuruṣhano mahimā jāṇyānun paṇ e j sādhan chhe ane parameshvaranun sākṣhāt darshan thavānun paṇ e j sādhan chhe.”

Gaḍhaḍā antya prakaraṇ 7 : Vajranī khīlīnun



Pachhī Shrījīmahārāj sarve haribhakta pratye bolyā je, “Amārā antarano ...

Pachhī Shrījīmahārāj sarve haribhakta pratye bolyā je, “Amārā antarano je siddhānta chhe te kahīe chhīe je, jene potānun kalyāṇ ichchhavun tene to bhagavān ne bhagavānanā sādhu ethī uparānta bījun kānī jagatamān sukhadāyī nathī. Māṭe jem potānā sharīrane viṣhe jīvane ātmabuddhi varte chhe tevī bhagavān ne bhagavānanā santane viṣhe ātmabuddhi rākhī joīe ane bhagavānanā bhaktano pakṣha dṛuḍh karīne rākhyo joīe. Ane te pakṣha rākhatān thakān ābarū vadho athavā ghaṭo, athavā mān thāo ke apamān thāo, athavā deh jīvo ke maro, paṇ koī rīte bhagavān ne bhagavānanā bhaktano pakṣha mūkavo nahīn ne emano abhāv āvavā devo nahīn. Ane bhagavānanā bhakta jevān deh ne dehanān sagānsanbandhīne vahālān rākhavān nahīn. Evī rīte je haribhakta varte tene ati baḷavān evā je kāma, krodhādik shatru te paṇ parābhav karī shakatā nathī.”

Gaḍhaḍā pratham prakaraṇ 25 : Vīs koshanā pravāhanun



Pachhī Shrījīmahārāj kṛupā karīne bolyā je, “Pūrṇakāmapaṇun to ...

Pachhī Shrījīmahārāj kṛupā karīne bolyā je, “Pūrṇakāmapaṇun to ātmaniṣhṭhā ne bhagavānanā māhātmyanun jnyān teṇe karīne j thāya chhe; ane e bemān jeṭalī nyūnatā rahe chhe teṭalī pūrṇa- kāmapaṇāmān nyūnatā rahe chhe. Māṭe e be vānān to bhagavānanā bhaktane dṛuḍhapaṇe sādhavān. Ane e bemān jeṭalī khāmī rahe teṭalī to samādhimān paṇ naḍe chhe. Ane hamaṇān ame ek haribhaktane samādhi karāvī hatī te tene tej atishaya dekhāṇun; te tejane joīne chīs pāḍavā mānḍī ne kahyun je, ‘hun baḷun chhun.’ māṭe samādhivāḷāne paṇ ātmajnyānanun jarūr kām paḍe chhe.”

Vachanāmṛut gaḍhaḍā madhya prakaraṇ 12 : Rājanītinun



“dehane viṣhe je jīv chhe ...

“dehane viṣhe je jīv chhe te em jāṇe chhe je, ‘kāma- krodhādik bhūnḍī prakṛutio chhe te mārā jīv sāthe jaḍāṇī chhe.’ evī rīte kāmādik je je prakṛuti jene viṣhe mukhya hoya te prakṛutine yoge karīne potānā jīvane kāmī, krodhī, lobhī ityādik kulakṣhaṇe yukta māne chhe. Paṇ jīvane viṣhe to e eke kulakṣhaṇ chhe nahīn. E to jīve mūrkhāīe karīne potāne viṣhe mānī līdhān chhe. Māṭe jene param pad pāmavā ichchhavun tene kānīk potāne viṣhe puruṣhātan rākhavun paṇ chhek nādār thaīne besavun nahīn; ane em vichār karavo je, ‘jem ā dehamān chār antahkaraṇ chhe, das indriyo chhe, pancha prāṇ chhe, tem hun jīvātmā chhun te paṇ ā dehane viṣhe chhun, te sarva thakī adhik chhun ne e sarvano niyantā chhun.’ paṇ em n mānavun je, ‘hun to tuchchha chhun ne antahkaraṇa, indriyo to baḷavān chhe.”’

Gaḍhaḍā madhya prakaraṇ 51 : Ātmasattārūp rahe tenān lakṣhaṇanun



Pachhī Muktānanda Swāmīe prashna pūchhyo je, “Ātma-sattārūpe ...

Pachhī Muktānanda Swāmīe prashna pūchhyo je, “Ātma-sattārūpe rahe tenān shān lakṣhaṇ chhe ?” pachhī Shrījīmahārāj bolyā je, “Moṭāpuruṣhanī bāndhel je maryādā tene lopīne koī sukhī thato nathī. Māṭe jeṭalā tyāgī chhe tene to tyāgīnā dharma pramāṇe vartavun ane jeṭalā gṛuhastha haribhakta chhe temane gṛuhasthanā dharma pramāṇe vartavun ane jeṭalī bāīo haribhakta chhe tene bāīonā dharma pramāṇe vartavun. Ane jo te thakī ochhun varte to paṇ sukh n thāya ane jo te thakī adhik varte to paṇ sukh n thāya. Shā māṭe je, parameshvaranā kahel je dharma te pramāṇe j granthamān lakhyun hoya, temān koī rīte bādh āve evun n hoya ne sukhe paḷe evun hoya, ne tethī ochhun-adhikun karavā jāya, te karanāro jarūr duahkhī thāya. Māṭe satpuruṣhanī ājnyā pramāṇe je rahe chhe, te j rūḍān deshakāḷādikane viṣhe rahyo chhe ane je satpuruṣhanī ājnyāthī bahār paḍyo te j tene bhūnḍān deshakāḷādikano yog thayo chhe. Māṭe satpuruṣhanī ājnyāne viṣhe varte chhe te j ātmasattārūpe varte chhe.”

Gaḍhaḍā pratham prakaraṇ 33 : Mūḍhapaṇun, prīti ne samajaṇanun



Te same muktānanda swāmīe prashna pūchhyo je, “Bhagavānane prasanna ...

Te same muktānanda swāmīe prashna pūchhyo je, “Bhagavānane prasanna karavānān sādhan ananta prakāranān shāstramān kahyān chhe, paṇ te madhye evun ek sādhan kayun baḷavān chhe je samagra sādhan karye jevā bhagavān prasanna thāya tevā ek sādhane karīne bhagavān rājī thāya ? Te evo ek upāya kaho.” Tyāre Shrījīmahārāj bolyā je, “Ek j sādhane karīne bhagavān rājī thāya te kahīe te sānbhaḷo je, bhagavānano je dṛuḍh āsharo e j ek sarva sādhanamān moṭun sādhan chhe, teṇe karīne bhagavān rājī thāya chhe. Ane te āsharo ati dṛuḍh joīe, jene viṣhe kānī pol rahe nahīn. Te āsharāmān traṇ bhed chhe. Ek mūḍhapaṇe karīne bhagavānano āshraya thāya chhe, ane bījo prakār e chhe je, bhagavānamān je prīti teṇe karīne bhagavānano dṛuḍh āsharo thāya chhe, ane trījo prakār e chhe je, jene buddhi vishāḷ hoya, tene buddhie karīne bhagavānano dṛuḍh āsharo chhe, te bījāno ṭāḷyo ṭaḷe nahīn ne potāno paṇ ṭāḷyo ṭaḷe nahīn.”

Varatāl prakaraṇ 19 : Bhakta thāvānun, avivekanun



Shrījīmahārāj bolyā je, “Sānbhaḷo, bhagavānanī ...



Shrījīmahārāj bolyā je, “Sānbhaḷo, bhagavānanī vārtā karīe chhīe je, ā jīvane jyāre bharatakhanḍane viṣhe manuṣhya deh āve chhe tyāre bhagavānanā avatār kān bhagavānanā sādhu e jarūr pṛuthvī upar vicharatā hoya; tenī jo e jīvane oḷakhāṇ thāya to e jīv bhagavānano bhakta thāya chhe. Pachhī e bhagavānano bhakta thayo tene bhagavān vinā bījā koī padārthane viṣhe prīti rākhavī ghaṭe nahīn. Shā māṭe je, bhagavānanā dhāmanun je sukh chhe tenī āgaḷ māyik panchaviṣhayanun sukh chhe te to narak jevun chhe.”

Loyā prakaraṇ 12 : Chha prakāranā nishchayanun, savikalpa-nirvikalpa nishchayanun



“aṣhṭāvaraṇe yukta evān ...

“aṣhṭāvaraṇe yukta evān je koṭi koṭi brahmānḍa te je akṣharane viṣhe aṇunī peṭhe jaṇāya chhe, evun je ?puruṣhottam nārāyaṇanun dhāmarūp akṣhar te rūpe pote rahyo thako puruṣhottamanī upāsanā kare, tene uttam nirvikalpa nishchayavāḷo kahīe.”

Gaḍhaḍā madhya prakaraṇ 27 : Malin vāsanā n rahe tyāre moṭā rājī thāya, tenun



“māṭe ame em vichārīne parameshvaranī ...

“māṭe ame em vichārīne parameshvaranī upāsanā rahevā sāru tyāgano pakṣha moḷo karīne bhagavānanān mandir karāvyān chhe. Temān jo thoḍo tyāg raheshe to paṇ upāsanā raheshe, to teṇe karīne ghaṇāk jīvanān kalyāṇ thashe. Ane jene bhagavānanī bhakti karavī ene to parameshvarane vāste puṣhpa lāvyān joīe, tulasī lāvyān joīe, bhājī-tarakārī lāvī joīe, ṭhākorajīne vāste bāga-bagīchā karāvyā joīe, mandir karāvyān joīe. Māṭe je atishaya tyāg rākhīne ne atishaya dayā rākhīne mūṭhī vāḷīne besī rahe teṇe bhagavānanī bhakti thatī nathī. Ane jyāre bhaktie rahit thāya tyāre bhagavānanī upāsanāno nāsh thaī jāya, eṭale pachhavāḍethī andhaparanparā chāle. Te sāru ame mandir karāvyān chhe; te akhanḍa bhagavānanī upāsanā rākhyā sāru karāvyān chhe. Ane je upāsak hoya te potānā dharmamānthī bhraṣhṭa thāya j nahīn. Māṭe potapotānā dharmamān rahīne bhagavānanī bhakti-upāsanā karavī e amāro siddhānta chhe.”

Varatāl prakaraṇ 5 : Bhagavānamān māyā n samajavānun, sarakhī sevānun



Pachhī vaḷī nityānanda swāmīe prashna pūchhyo je, “E kasar maṭīne ...

Pachhī vaḷī nityānanda swāmīe prashna pūchhyo je, “E kasar maṭīne kaniṣhṭha hoya te ā janmane viṣhe j uttam bhakta thāya ke n thāya ?” pachhī Shrījīmahārāj bolyā je, “Jem bhagavānanī mānasī pūjā kare tem j je uttam haribhakta hoya tenī paṇ bhagavānanī prasādīe karīne bhagavān bheḷī mānasī pūjā kare; ane jem bhagavānane arthe thāḷ kare tem j uttam je bhagavānanā bhakta tene arthe paṇ thāḷ karīne tene jamāḍe; ane jem bhagavānane arthe pāncha rūpiyānun kharach kare tem j te moṭā santane arthe paṇ kharach kare. Evī rīte bhagavān ne uttam lakṣhaṇavāḷā je santa tenī ati preme karīne sarakhī sevā je kare to te kaniṣhṭha bhakta hoya ne te be janme tathā chār janme tathā das janme ke so janme karīne uttam bhakta jevo thanāro hoya, te āne ā janme karīne uttam bhakta thāya chhe. Evun bhagavān ne te bhagavānanā bhakta tenī sarakhī sevā karyānun faḷ chhe.”

Gaḍhaḍā antya prakaraṇ 10 : Vṛundāvan ane Kāshīnun



Evī rītanān je Shrījīmahārājanān vachan tene sānbhaḷīne te brāhmaṇ em bolyo je, “He mahārāj ! Tame to sarva ...

Evī rītanān je Shrījīmahārājanān vachan tene sānbhaḷīne te brāhmaṇ em bolyo je, “He mahārāj ! Tame to sarva āchāryanā āchārya chho ne īshvaranā īshvar chho.’ māṭe mane tamāro siddhānta hoya te kṛupā karīne kaho.” Pachhī Shrījīmahārāj bolyā je, “Veda, purāṇa, itihās ne smṛutio e sarva shāstramānthī ame e siddhānta karyo chhe je, jīva, māyā, īshvara, brahma ane parameshvar e sarve anādi chhe.”

Gaḍhaḍā pratham prakaraṇ 21 : Ekāntik dharmavāḷānun, akṣharanān be svarūpanun



Pachhī te sarvene Shrījīmahārāje chhānā rākhyā ne em bolyā je, “Sarve sānbhaḷo ...

Pachhī te sarvene Shrījīmahārāje chhānā rākhyā ne em bolyā je, “Sarve sānbhaḷo, ek vārtā karīe.” Em kahīne zāzī vār sudhī to netrakamaḷane mīnchīne vichārī rahyā ne pachhī bolyā je, “Je haribhaktanā manamān bhagavānane ati prasanna karavānī ichchhā hoya te bhagavānane prasanna karavāno to e upāya chhe je, potapotānā varṇāshramano je dharma tene viṣhe achaḷ niṣhṭhā tathā ātmaniṣhṭhānī atishaya dṛuḍhatā tathā ek bhagavān vinā bījā sarva padārthane viṣhe aruchi tathā bhagavānane viṣhe māhātmye sahit evī niṣhkāmabhakti, e chār sādhane karīne bhagavānanī atishaya prasannatā thāya chhe. Ane e je chār sādhan tene ekāntik dharma kahīe.”

Gaḍhaḍā pratham prakaraṇ 54 : Bhāgavat dharmanā poṣhaṇanun, mokṣhanā dvāranun



Pachhī muktānanda swāmīe prashna pūchhyo je, “He mahārāj ! Shrīmadbhāgavatanā ...

Pachhī muktānanda swāmīe prashna pūchhyo je, “He mahārāj ! Shrīmadbhāgavatanā ekādash skandhamān janakarājā ane nav yogeshvaranā sanvāde karīne kahyā je bhāgavat dharma tenun je poṣhaṇ te kem thāya ? Ane vaḷī jīvane mokṣhanun je dvār te ughāḍun kem thāya ?” pachhī Shrījīmahārāj bolyā je, “Svadharma, jnyāna, vairāgya ane māhātmyajnyān teṇe sahit je bhagavānanī bhakti teṇe yukta evā je bhagavānanā ekāntik sādhu tenā prasanga thakī bhāgavat dharmanun poṣhaṇ thāya chhe ane vaḷī jīvane mokṣhanun je dvār te paṇ evā sādhunā prasanga thakī ughāḍun thāya chhe. Te kapiladev bhagavāne devahūti pratye kahyun chhe je, ‘Prasangamajaran pāshamātmanah kavayo viduah । S ev sādhuṣhu kṛuto mokṣhadvāramapāvṛutam ॥’ ‘jevo e jīvane potānān sanbandhīne viṣhe dṛuḍh prasanga chhe tevo ne tevo j prasanga jo bhagavānanā ekāntik sādhune viṣhe thāya to e jīvane mokṣhanun dvār ughāḍun thāya chhe.”

Kāriyāṇī prakaraṇ 12 : Kāraṇ sharīr ṭāḷyānun, ānbalīnā kachūkānun



Pachhī Shrījīmahārāj bolyā je, “Game tevo kāmī, krodhī ...

Pachhī Shrījīmahārāj bolyā je, “Game tevo kāmī, krodhī, lobhī, lanpaṭ jīv hoya ane jo āvī rītanī vātamān vishvās rākhīne prītie karīne sānbhaḷe, to tenā sarve vikār ṭaḷī jāya chhe. Ane taptakṛuchchhra chāndrāyaṇādik vrate karīne jo dehane sūkavī nānkhe to paṇ jevun āvī bhagavadvārtā sānbhaḷanārānun man nirviṣhayī thāya chhe tevun tenun thatun nathī. Ane āvī vāt sānbhaḷīne jevun tamārun sarvenun man nirvikalpa thatun hashe tevun dhyān karatā hasho tathā māḷā feravatā hasho tyāre nahīn thatun hoya. Māṭe vishvās rākhīne prītie sahit je bhagavān puruṣhottam nārāyaṇanī vāt sānbhaḷavī ethī bījun manane sthir thavānun ne nirviṣhayī thavānun koī moṭun sādhan nathī.”

Gaḍhaḍā madhya prakaraṇ 21 : Muddānun



“ane kalyāṇane arthe to...

“ane kalyāṇane arthe to bhagavānane sarvakartāhartā jāṇavā e j chhe. Ane jevun parokṣha bhagavānanā rāma-kṛuṣhṇādik avatāranun māhātmya jāṇe chhe tathā nārada, sanakādika, shukajī, jaḍabharata, hanumāna, uddhav ityādik je parokṣha sādhu tenun jevun māhātmya jāṇe chhe tevun j pratyakṣha evā je bhagavān tathā te bhagavānanā bhakta sādhu tenun māhātmya samaje tene kalyāṇanā mārgamān kānīye samajavun bākī rahyun nahīn. Te ā vārtā ek vār kahye samajo athavā lākh vār kahye samajo, āj samajo athavā lākh varṣha keḍe samajo paṇ e vāt samajye j chhūṭako chhe.”

Kāriyāṇī prakaraṇ 10 : Nāḍī joyānun, tapanun



Jīvanun kalyāṇ to āṭalī ...

Jīvanun kalyāṇ to āṭalī j vātamān chhe je, ‘prakaṭ pramāṇ evā je shrīkṛuṣhṇa nārāyaṇ tenun j karyun sarve thāya chhe, paṇ kāḷa, karma ne māyādik koīnun karyun kānī thatun nathī.’ evī rīte bhagavānane viṣhe j ek kartāpaṇun samajavun e j kalyāṇanun param kāraṇ chhe.

Gaḍhaḍā pratham prakaraṇ 58 : Deha, kusanga ne pūrva sanskāranun; moṭāne jāṇe tevo thāya



Pachhī mahānubhāvānanda swāmīe pūchhyun je, “He mahārāja?! Satsangamān rahete ...

Pachhī mahānubhāvānanda swāmīe pūchhyun je, “He mahārāja?! Satsangamān rahete thake jeṭalā avaguṇ hoya te sarve nāsh pāmī jāya ane dinadin pratye bhagavānanī bhakti vṛuddhi pāmatī jāya eno sho upāya chhe ?” pachhī Shrījīmahārāj bolyā je, “Moṭāpuruṣhano jem jem guṇ grahaṇ karato jāya tem tem enī bhakti vṛuddhi pāmatī jāya. Ane atishaya je moṭā hoya tene jo atishaya niṣhkāmī jāṇe to pote kūtarā jevo kāmī hoya te niṣhkāmī thāya ane jo moṭāpuruṣhane viṣhe kāmīpaṇāno doṣh paraṭhe to game tevo niṣhkāmī hoya toya paṇ atishaya kāmī thāya. Ane moṭāne viṣhe krodhī-lobhīpaṇun paraṭhe to pote krodhī-lobhī thāya. Ane jo moṭāpuruṣhane atishaya niṣhkāmī, nirlobhī, niahswādī, nirmānī, niahsnehī samaje to pote paṇ e sarva vikārathī rahit thaī jāya ane pāko haribhakta thāya.”

Gaḍhaḍā pratham prakaraṇ 58 : Deha, kusanga ne pūrva sanskāranun; moṭāne jāṇe tevo thāya



“te evo pāko haribhakta thayāno...

“te evo pāko haribhakta thayāno to e j upāya chhe je, parameshvaranā dāsano gulām thaīne rahe ane em jāṇe je, ‘e sarva bhakta moṭā chhe ne hun to sarvathī nyūn chhun,’ em jāṇīne haribhaktano dāsānudās thaī rahe. Ane evī rīte je varte tenā sarva vikār nāsh pāme ane tene divase divase jnyāna, vairāgya, bhakti ādik je shubh guṇ te vṛuddhi pāmatā jāya chhe.”

Gaḍhaḍā antya prakaraṇ 26 : Mana-indriyone dābīne varte tevā santanun



“ane have je game te kahīe chhīe je, bhagavānano ...

“ane have je game te kahīe chhīe je, bhagavānano mahimā to yathārtha samaje, ne potānā dehathī vyatirikta je potāno ātmā tene brahmarūp samaje, ane dharmamān dṛuḍh rahyo hoya, ane bhagavānanī achaḷ bhakti karato hoya, ane āvī rītano pote hoya to paṇ satsangamān koīk kānī n samajato hoya ne bhagavānano nishchaya to hoya tene moṭo jāṇe ne tenī āgaḷ potāne ati tuchchha jāṇe, ane vārtā karyāmān potānā mukhe karīne potānī samajaṇano kef koīnī āgaḷ lagār paṇa?jaṇāve nahīn, evo je hoya te amane bahu game.” Evī rīte Shrījīmahārāj vārtā karīne potāne utāre padhāryā.

Gaḍhaḍā antya prakaraṇ 12 : Kkarāmatanun



Pachhī Shrījīmahārāj potānā bhaktajanane shikṣhā ...

Pachhī Shrījīmahārāj potānā bhaktajanane shikṣhā karavāne arthe vārtā karatā havā je, “Jene potānun kalyāṇ ichchhavun tene koī prakāranun mān rākhavun nahīn je, ‘hun uchcha kuḷamān janma pāmyo chhun ke hun dhanāḍhya chhun ke hun rūpavān chhun ke hun panḍit chhun.’ evun koī prakāranun manamān mān rākhavun nahīn ane garīb satsangī hoya tenā paṇ dāsānudās thaī rahevun.”

Gaḍhaḍā madhya prakaraṇ 6 : Hūnḍīnun, chittanā svabhāvanun



“moṭāpuruṣhe je shāstramān ...

“moṭāpuruṣhe je shāstramān pratipādan karyun chhe te sarve satya chhe. Tyān dṛuṣhṭānta chhe je, jem koīk moṭo shāhukār hoya ne te koīne hūnḍī lakhī āpe tyāre kāgaḷamān to eke rūpiyo jaṇāto nathī paṇ rūpiyā sāchā chhe, te jyāre hūnḍī je shāhukāranī upar lakhī hoya tene āpe tyāre e hūnḍīmānthī j rūpiyāno ḍhagalo thāya chhe. Tem moṭāpuruṣhanī ājnyāe karīne je dharma pāḷe tyāre hamaṇān to kānī vidhi-niṣhedhamān visheṣh jaṇātun nathī, paṇ ante moṭāpuruṣhanī ājnyā pāḷanārānun kalyāṇ thāya chhe; jem hūnḍīmānthī rūpiyā nīsare chhe tema. Ane je samartha shāhukāre hūnḍī lakhī hoya ane teno vishvās n kare tene mūrkha jāṇavo ane tene te shāhukāranā pratāpanī khabar j nathī. Tem nārada, sanakādika, vyāsa, vālmīk ityādik je moṭāpuruṣh tenān vachanano jene vishvās nathī tene nāstik jāṇavo ne mahāpāpiṣhṭha jāṇavo.”

Gaḍhaḍā madhya prakaraṇ 16 : Svarūpaniṣhṭhā ne dharmaniṣhṭhānun



Pachhī muktānanda swāmīe pūchhyun je, “Viṣhaya sanmukh indriyonī ...

Pachhī muktānanda swāmīe pūchhyun je, “Viṣhaya sanmukh indriyonī je tīkṣhṇatā tene ṭāḷyāno sho upāya chhe ?” pachhī Shrījīmahārāj bolyā je, “Indriyonī tīkṣhṇatāne ṭāḷyāno e j upāya chhe je, parameshvare tyāgīnā ne gṛuhasthanā je niyam bāndhyā chhe temān sarve indriyone maraḍīne rākhe to sahaje j indriyonī tīkṣhṇatā maṭī jāya. E pānche indriyone jyāre kumārgamān n javā de tyāre indriyonā āhār shuddha thāya chhe, te keḍe antahkaraṇ paṇ shuddha thāya chhe. Māṭe vairāgyanun baḷ hoya athavā n hoya to paṇ jo indriyone vash karīne parameshvaranā niyamamān rākhe to jem tīvra vairāgye karīne viṣhaya jitāya chhe te thakī paṇ te niyamavāḷāne visheṣhe viṣhaya jitāya chhe. Māṭe parameshvaranā bāndhel je niyam chhe tene j ati dṛuḍh karīne rākhavā.”

Gaḍhaḍā madhya prakaraṇ 33 : Niṣhkāmī vartamānanun



Pachhī Shrījīmahārāj bolyā je, “Ek niṣhkāmī vartamān ...

Pachhī Shrījīmahārāj bolyā je, “Ek niṣhkāmī vartamān dṛuḍh hoya to tene ā lokamān tathā paralokamān koī ṭhekāṇe bhagavānathī chheṭun rahe nahīn ane amāre paṇ te uparathī koī divas het ochhun thāya nahīn. Ane ame ahīnyān ṭakyā chhīe te paṇ ahīnyānnā haribhaktane ati niṣhkāmī vartamānano dṛuḍhāv dekhīne ṭakyā chhīe. Ane jene niṣhkāmī vartamān dṛuḍh hoya to te thakī ame hajār gāu chheṭe jaīe to paṇ tenī pāse j chhīe; ane jene te niṣhkāmī vartamānamān kāchyap chhe ne te jo amārī pāse rahe chhe toya paṇ te lākh gāu chheṭe chhe. Ane amane niṣhkāmī bhakta hoya tenā j hāthanī karī sevā game chhe. Māṭe je niṣhkāmī vartamān rākhe te j amane vahālo chhe ane tene ne amāre ā loka, paralokamān dṛuḍh meḷāp rahe chhe.

Gaḍhaḍā madhya prakaraṇ 35 : Jāranī khāṇanun



“ane vaḷī jagatamān em vārtā chhe je, ‘man hoya changā ...

“ane vaḷī jagatamān em vārtā chhe je, ‘man hoya changā to katharoṭamān gangā,’ e vārtā khoṭī chhe. E to game tevo samādhiniṣhṭha hoya athavā vichāravān hoya ne te paṇ jo strīonā prasangamān rahevā mānḍe to eno dharma koī rīte rahe j nahīn; ane game tevī dharmavāḷī strī hoya ne tene jo puruṣhano sahavās thāya to eno paṇ dharma rahe j nahīn. Ane evī rīte strī- puruṣhane paraspar sahavās thāya ne eno dharma rahe evī to āshā rākhavī nahīn. Te ā vārtā te em j chhe paṇ emān kānī sanshaya rākhavo nahīn.”

Gaḍhaḍā madhya prakaraṇ 22 : Be senānun, naranārāyaṇ padharāvyānun



Shrījīmahārāj sādhu pratye bolyā je, “Ek vārtā karīe te...

Shrījīmahārāj sādhu pratye bolyā je, “Ek vārtā karīe te sānbhaḷo je, jem be senā hoya ne te paraspar laḍavāne taiyār thaī hoya ne beyanān nishān sāmasāmān ropyān hoya; pachhī beyanā manamān em hoya je, ‘āpaṇun nishān chhe te enā nishānane ṭhekāṇe mānḍīe ne enun nishān laī laīe.’ e to dṛuṣhṭānta chhe, enun siddhānta to e chhe je, nishānane ṭhekāṇe to bhagavānanun dhām chhe ane rājānā shūravīrane ṭhekāṇe to bhagavānanā dṛuḍh bhakta chhe, tene to ā sansārane viṣhe mān thāo athavā apamān thāo, dehane sukh thāo athavā duahkha thāo, sharīr rogī raho athavā nīrogī raho, deh jīvo athavā maro, paṇ ene koī jātano haiyāmān ghāṭ nathī je, ‘āpaṇe āṭalun duahkha thashe ke āpaṇe āṭalun sukh thashe.’ e bemānthī koī jātano haiyāmān ghāṭ nathī. E bhaktajananā haiyāmān to e j dṛuḍh nishchaya chhe je, ‘ā dehe karīne bhagavānanā dhāmamān nivās karavo chhe paṇ vachamān kyānya lobhāvun nathī.’ ane kāyarane ṭhekāṇe je dehābhimānī evā bhagavānanā bhakta chhe tene to prabhu bhajyāmān hajār jātanā ghāṭ thāya chhe je, ‘jo karaḍān vartamān thashe to nahīn nabhāya ne sugam vartamān hashe to nabhāshe.”’

Gaḍhaḍā pratham prakaraṇ 70 : Kākābhāīnun, chorane kānṭo vāgyānun



yāre gām jasakāvāḷā jīvābhāīe nityānanda swāmīne...

Tyāre gām jasakāvāḷā jīvābhāīe nityānanda swāmīne prashna pūchhyo je, “Bhagavānano aḍag nishchaya kem thāya ?” tyāre vaḷī Shrījīmahārāj bolyā je, “Lyo, ame eno uttar karīe je, bhagavānano nishchaya karavo te ekalo potānā jīvanā kalyāṇane j arthe karavo, paṇ koīk padārthanī ichchhāe karīne n karavo je, ‘hun satsanga karun to māro deh māndo chhe te sājo thāya, athavā vānziyo chhun te dīkaro āve, ke dīkarā marī jāya chhe te jīvatā rahe, ke nirdhan chhun te dhanavān thaun, ke gāmagarās gayo chhe te satsanga karīe to pāchho āve,’ evī jātanī je padārthanī ichchhā te rākhīne satsanga n karavo. Ane jo evī jātanī ichchhā rākhīne satsanga kare ane e padārthanī ichchhā pūrī thāya to atishaya pāko satsangī thaī jāya ane jo ichchhā pūrī n thāya to nishchaya ghaṭī jāya. Māṭe satsanga karavo te pote potānā jīvanā kalyāṇane j arthe karavo, paṇ koī padārthanī ichchhā to rākhavī j nahīn.”

Loyā prakaraṇ 3 : Māhātmyajnyāne sahit nishchayavāḷānun



prashna pūchhyo je, “Bhagavān tathā santa teno...

prashna pūchhyo je, “Bhagavān tathā santa teno jene māhātmyajnyāne sahit nishchaya hoya tenān shān lakṣhaṇ chhe ?” pachhī Shrījīmahārāj bolyā je, “Jene bhagavānano ne santano māhātmyajnyāne sahit nishchaya hoya tethī bhagavānane arthe ne santane arthe shun n thāya ? Ene arthe kuṭunbano tyāg kare, loka- lājano tyāg kare, rājyano tyāg kare, sukhano tyāg kare, dhanano tyāg kare, strīno tyāg kare ane strī hoya te puruṣhano tyāg kare.” Ane vaḷī em kahyun je, “Jene bhagavānano nishchaya māhātmyajnyāne sahit hoya te bhagavānanā vachanamān fer pāḍe nahīn ne jem kahe tem kare.”

Panchāḷā prakaraṇ 7 : Naṭanī māyānun



“bhagavānanun svarūp akṣharadhāmane...

“bhagavānanun svarūp akṣharadhāmane viṣhe jevun rahyun chhe tevun j pṛuthvīne viṣhe je bhagavānanun manuṣhya-svarūp rahyun chhe tene samaje chhe, paṇ te svarūpane viṣhe ne ā svarūpane viṣhe leshamātra fer samajatā nathī. Ane āvī rīte jeṇe bhagavānane jāṇyā teṇe tattve karīne bhagavānane jāṇyā kahevāya. Ane tene māyānī nivṛutti thaī kahevāya. Ane em je jāṇe tene jnyānī bhakta kahīe ne tene ekāntik bhakta kahīe. Ane āvī rīte jene pratyakṣha bhagavānanā svarūpanī dṛuḍh upāsanā hoya ne tene bhagavānanā svarūpamān koī divas māyikapaṇāno sanshaya n thato hoya ne tene kadāchit koī kusangane yoge karīne athavā prārabdhakarmane yoge karīne kānī avaḷun vartāī jāya to paṇ tenun kalyāṇ thāya. Ane jo āvī rīte bhagavānane jāṇyāmān jene sanshaya hoya ne te jo ūrdhvaretā naiṣhṭhik brahmachārī hoya ne mahātyāgī hoya to paṇ tenun kalyāṇ thavun ati kaṭhaṇ chhe.”

Varatāl prakaraṇ 12 : Mahimā sahit nishchayanun



“māṭe je vṛukṣha taḷe bhagavān ...

“māṭe je vṛukṣha taḷe bhagavān beṭhā hoya te vṛukṣhane paṇ param padanun adhikārī jāṇavun. Ane jenā hṛudayamān evo bhagavānano mahimā sahit dṛuḍh nishchaya n hoya tene to napunsak jevo jāṇavo, te ene vachane karīne koī jīvano uddhār thavāno nahīn. Ane vaḷī jem dūdh ne sākar hoya ne temān sarpanī lāḷ paḍī, pachhī ene je koī pīe tenā prāṇ jāya. Tem māhātmya sahit je bhagavānano nishchaya teṇe rahit evo je jīv tenā mukh thakī gītā, bhāgavatane sānbhaḷe teṇe karīne koīnun kalyāṇ thatun nathī, emānthī to mūḷagun bhūnḍun thāya chhe.”

Gaḍhaḍā madhya prakaraṇ 60 : Vikṣhep ṭāḷyānun, pakṣha rākhyānun



“ane je bhagavānano bhakta hoya ...

“ane je bhagavānano bhakta hoya tene koīk mārī nānkhato hoya athavā tene koīk duahkha deto hoya ne te bhagavānanā bhakta āḍo jaīne jo mare ke ghāyal thāya, to shāstramān em kahyun chhe je, ‘tenān brahmahatyādik je pancha mahāpāp te sarve maṭī jāya chhe;’ evo bhagavānanā bhaktano pakṣha rākhyāno pratāp chhe. Ane jene bhagavānanā bhaktanun vachan bāṇanī peṭhe haiyāmān vasamun lāge ane tenī vairabhāve ānṭī paḍī jāya te jīve tyān sudhī ṭaḷe nahīn, evo je chānḍāḷ jevo jīv hoya te dharme yukta hoya, tyāge yukta hoya, tape yukta hoya, te sarve vṛuthā chhe; ane bījān paṇ koṭik sādhan kare paṇ tenā jīvanun koī kāḷe kalyāṇ thāya nahīn. Bhagavānanā bhakta sāthe koī rītano vikṣhep thāya to jaḷamān līṭānī peṭhe fer ek thaī jāya paṇ ānṭī rākhe nahīn, te j bhagavānano yathārtha bhakta kahevāya.”

Gaḍhaḍā pratham prakaraṇ 18 : Viṣhayakhanḍananun, havelīnun



“te māṭe e panchaviṣhayane samajyā vinā je ...

“te māṭe e panchaviṣhayane samajyā vinā je bhogavashe ane sāra-asārano vibhāg nahīn kare ane te nārada-sanakādik jevo hashe tenī paṇ buddhi bhraṣhṭa thaī jāshe, to je dehābhimānī hoya ane tenī buddhi bhraṣhṭa thāya temān shun kahevun ? Te sāru e pancha indriyone yogya- ayogya vichāryā vinā je mokaḷī melashe tenun antahkaraṇ bhraṣhṭa thaī jāshe. Ane pancha indriyo dvāre jīv je āhār kare chhe te āhār jo shuddha karashe to antahkaraṇ shuddha thāshe, ane antahkaraṇ shuddha thāshe to akhanḍa bhagavānanī smṛuti raheshe. Ane jo pancha indriyonā āhāramānthī ek indriyano āhār malin thāya chhe to antahkaraṇ paṇ malin thaī jāya chhe.”

Gaḍhaḍā madhya prakaraṇ 47 : Pātāḷ sudhī pṛuthvī fāṭyānun



“ā sabhā to jevī badarikāshramamān tathā shvetadvīpamān ...

“ā sabhā to jevī badarikāshramamān tathā shvetadvīpamān hoya tevī chhe, temān besīne jyāre malin vāsanā n ṭaḷī tyāre bījun ṭāḷyānun ṭhekāṇun kyān maḷashe ? Ane panchaviṣhaya chhe te to pūrve deva-manuṣhyādikane viṣhe ananta dehe karīne āpaṇe jīve bhogavyā chhe to paṇ hajī lagaṇ e viṣhayanī tṛupti thaī nathī; to have bhagavānanā bhakta thaīne varṣha ke be varṣha ke pāncha varṣha viṣhaya bhogavīne pūrṇa thavāshe nahīn. Jem pātāḷ sudhī pṛuthvī fāṭī hoya tene pāṇīe karīne bharavā mānḍīe te kyāreya bharāya nahīn, tem indriyo chhe tene kyāreya viṣhaya thakī tṛupti thaī nathī ne thashe paṇ nahīn. Māṭe have to viṣhayanī āsaktine tyāg karīne ane sādhu jem vaḍhīne kahe tem guṇ levo paṇ avaguṇ levo nahīn. Te muktānanda swāmīnā kīrtanamān kahyun chhe je, ‘shūḷī upar shayan karāve toya sādhune sange rahīe re.’ māṭe āvo avasar pāmīne to ashubh vāsanā ṭāḷīne j maravun paṇ ashubh vāsanā sotā maravun nahīn; ane, ‘ā dehamānthī nīsarīne nārada, sanakādika, shukajī jevā brahmarūp thaīne bhagavānanī bhakti karavī chhe,’ evī vāsanā rākhavī.”

Gaḍhaḍā pratham prakaraṇ 72 : Māhātmye sahit nishchayanun



“ane kṣhara-akṣharathī par evā je...

“ane kṣhara-akṣharathī par evā je puruṣhottam bhagavān chhe, te jyāre jīvanā kalyāṇane arthe brahmānḍane viṣhe manuṣhya jevī mūrti karīne vichare chhe, tyāre sarve manuṣhyanā jevān j charitra kare chhe. Ane jem manuṣhyane viṣhe hāravun, jītavun, bhaya, shoka, kāma, krodha, lobha, moha, mada, matsara, āshā, tṛuṣhṇā, īrṣhyā ityādik māyik svabhāv hoya, tevā j svabhāv bhagavān paṇ potāmān dekhāḍe chhe; te sarve jīvanā kalyāṇane arthe chhe. Pachhī je bhakta hoya te to e charitrane gāīne param padane pāme chhe ane je vimukh hoya te doṣh paraṭhe chhe. Ane e bhagavān to jem kṣharanā ātmā chhe tem j prakṛutipuruṣh thakī par je akṣharabrahma tenā paṇ ātmā chhe ane kṣhara-akṣhar e beyane potānī shaktie karīne dharī rahyā chhe ane pote to kṣhara-akṣharathī nyārā chhe. Ane bhagavānanī moṭāī to evī chhe je, jenā ek ek romanā chhidrane viṣhe ananta koṭi brahmānḍa paramāṇunī peṭhe rahyān chhe. Evā je moṭā bhagavān te jīvanā kalyāṇane vāste manuṣhya jevaḍā j thāya chhe tyāre jīvane sevā karyāno yog āve chhe; ane jo bhagavān jevaḍā chhe tevaḍā ne tevaḍā rahe to brahmādik je brahmānḍanā adhipati dev tene paṇ darshan karyānun ke sevā karyānun sāmarthya rahe nahīn, to manuṣhyane to rahe j kyānthī ?”

Amadāvād prakaraṇ 5



Te same kuberasinhajī chhaḍīdāre Shrījīmahārājane prashna pūchhyo je, “He mahārāj ! Shrīpuruṣhottam bhagavānanun asādhāraṇ lakṣhaṇ...

Te same kuberasinhajī chhaḍīdāre Shrījīmahārājane prashna pūchhyo je, “He mahārāj ! Shrīpuruṣhottam bhagavānanun asādhāraṇ lakṣhaṇ te shun chhe ?” pachhī Shrījīmahārāj bolyā je, “Anek jīvanān prāṇa-nāḍīno sankelo karīne je tatkāḷ samādhi karāvavī te bījāthī thāya nahīn ne lakṣhāvadhi manuṣhya niyamamān rahyān thakān vash varte te bījā koīthī thāya nahīn ane akṣharādik je mukta tene paṇ niyamamān rākhavāne samarthapaṇun te paṇ bījāmān hoya nahīn. Evī rīte puruṣhottam nārāyaṇanun asādhāraṇ lakṣhaṇ chhe.”

Gaḍhaḍā madhya prakaraṇ 13 : Tejanun



“je tejane viṣhe mūrti chhe te j ā pratyakṣha mahārāj chhe...

“je tejane viṣhe mūrti chhe te j ā pratyakṣha mahārāj chhe,’ em jāṇajo ane jo em n jaṇāya to eṭalun to jarūr jāṇajyo je, ‘akṣhararūp je tej tene viṣhe je mūrti chhe tene mahārāj dekhe chhe.’ em jāṇasho to paṇ tamāre māre viṣhe het raheshe, teṇe karīne tamārun param kalyāṇ thashe. Ane ā vātane nitye navī ne navī rākhajo, paṇ gāfalapaṇe karīne visārī desho mā. Āj chhe tevī j kāl navī rākhajyo ane tevī j dehano anta thāya tyān sudhī paṇ dina-din pratye navī ne navī rākhajyo. Ane ā je ame tamane vāt kahī te sarve shāstrano siddhānta chhe ne anubhavamān paṇ em j dṛuḍh chhe ane ame pratyakṣha najare joīne tamane ā vāt kahī chhe. Ane jo pratyakṣha joīne n kahī hoya to amane sarve paramahansanā sam chhe.”

Gaḍhaḍā pratham prakaraṇ 68 : Aṣhṭa prakāranī pratimāmān ane santamān akhanḍa rahyānun



Pachhī Shrījīmahārāj bolyā je, “Ame ek prashna pūchhīe chhīe...

Pachhī Shrījīmahārāj bolyā je, “Ame ek prashna pūchhīe chhīe.” Tyāre munie kahyun je, “Pūchho.” Pachhī Shrījīmahārāj bolyā je, “Ogaṇaterā kāḷamān amane ek mahinā sudhī jyāre nidrā āve tyāre em bhāsatun je, ame puruṣhottamapurīne viṣhe jaīne shrījagannāthajīnī mūrtine viṣhe pravesh karīne rahyā chhīe. Ane te mūrti to kāṣhṭhanī jaṇāya paṇ tene netre karīne ame sarvane dekhatā ane pūjārīno bhaktibhāv tathā chhaḷakapaṭ sarva dekhatā. Ane shāstramān paṇ evān vachan chhe je, ‘shukajī vṛukṣhamān rahīne bolyā hatā.’ māṭe moṭā je satpuruṣh hoya athavā je parameshvar hoya te jyān ichchhā āve tyān pravesh kare chhe. Māṭe te parameshvare potānī ājnyāe karīne je mūrti pūjavā āpī hoya te mūrti aṣhṭa prakāranī kahī chhe; temān pote sākṣhāt pravesh karīne virājamān rahe chhe. Te mūrtine je bhagavānano bhakta pūjato hoya tyāre jem pratyakṣha bhagavān virājatā hoya ane tenī maryādā rākhe tem te mūrtinī paṇ rākhī joīe, ane tem j santanā hṛudayamān bhagavānanī mūrti rahī chhe te santanī paṇ maryādā rākhī joīe.”

Gaḍhaḍā pratham prakaraṇ 73 : Kām jītyānun, nirvāsanik thayānun



Jyāre ame nānā hatā tyāre...

Jyāre ame nānā hatā tyāre em sānbhaḷyun hatun je, ‘vīrya to parasevā dvāre karīne paṇ nīkaḷī jāya chhe.’ pachhī te vīryane ūrdhva rākhavāne sāru ame be prakāranī jaḷabasti shīkhyā hatā ane kunjarakriyā shīkhyā hatā, ane kāmane jītyā sāru keṭalānka āsan shīkhyā hatā ane rātrie sūtā tyāre gorakh āsan karīne sūtā; jeṇe karīne svapnamān paṇ vīryano pāt thavā pāme nahīn. Pachhī te kām jītyānun evun sādhan karyun je, sharīramānthī parasevo j nīkaḷe nahīn ane ṭāḍha-taḍako paṇ lāge nahīn. Pachhī ame rāmānanda swāmī pāse āvyā tyāre swāmīe parasevo vaḷyā sāru badhe sharīre āvaḷanā pāṭā bandhāvyā hatā, to paṇ sharīramān parasevo āvyo nahīn. Māṭe kām jītyānun sādhan to sauthī ghaṇun kaṭhaṇ chhe. E to jene bhagavānanā svarūpanī upāsanānun dṛuḍh baḷ hoya ane atishaya panchaviṣhayamānthī nirvāsanik thayo hoya ane te nirvāsanikapaṇānī atishaya gānṭha bandhāṇī hoya, to te puruṣh bhagavānane pratāpe karīne niṣhkāmī thāya chhe.”

Kāriyāṇī prakaraṇ 3 : Shukamuni moṭā sādhu chhe, Māṇas uparanī prakṛutithī nathī oḷakhāto, tenun



“ane evo sāro hoya te to bāḷakapaṇāmānthī...

“ane evo sāro hoya te to bāḷakapaṇāmānthī j jaṇāya. Te upar pote potānā bāḷakapaṇānā tyāgī svabhāvanī ghaṇīk vārtā karīne bolyā je, “Sāro hoya tene to bāḷapaṇāmānthī j chhokarānī sobat game nahīn ne jihvāno swādiyo hoya nahīn ne sharīrane damyā kare. Juo ne, mane bāḷapaṇāmān swāmī kārtikanī peṭhe evo j vichār ūpajyo je, ‘māre mārā sharīramān mātāno bhāg je rudhir ne mānsa te rahevā devun nathī.’ māṭe ghaṇek prayatne karīne sharīr evun sūkavī nākhyun je, ‘sharīramān kānīk vāge to pāṇīnun ṭīpun nīsare, paṇ rudhir to nīsare j nahīn.’ evī rīte je sāro hoya te to bāḷapaṇāmānthī j jaṇāya.”

Gaḍhaḍā antya prakaraṇ 21 : Sonānā dorānun, dharmamān bhakti sarakhī gauravatānun



“jem sonāno doro karyo hoya te chhaye ṛutumān...

“jem sonāno doro karyo hoya te chhaye ṛutumān sarakho rahe paṇ unāḷāne tāpe karīne ḍhīlo thāya nahīn, tem jeno dṛuḍh satsanga hoya tene game tevān duahkha āvī paḍe tathā game teṭalun satsangamān apamān thāya paṇ tenun koī rīte satsangamānthī man pāchhun haṭhe nahīn. Evā je dṛuḍh satsangī vaiṣhṇav chhe, te j amāre to sagā-vahālā chhe ne te j amārī nāt chhe ne ā dehe karīne paṇ evā vaiṣhṇav bheḷun j rahevun chhe.”

Gaḍhaḍā antya prakaraṇ 24 : Soḷ sādhananun, jnyānānshanā vairāgyanun



Pachhī Shrījīmahārāje kṛupā karīne em vārtā karī je, “Prakṛuti je jāvī te...

Pachhī Shrījīmahārāje kṛupā karīne em vārtā karī je, “Prakṛuti je jāvī te jīvane bahu kaṭhaṇ chhe, tathāpi jo satsangamān swārtha jaṇāya to prakṛuti ṭaḷavī kaṭhaṇ n paḍe. Jem dādākhācharanā gharanān māṇasone amane rākhavāno swārtha chhe, to amane je prakṛuti n game te rākhatān nathī; tem swārthe karīne prakṛuti ṭaḷe chhe. Tathā bhaye karīne paṇ ṭaḷe chhe. Ane jeno je svabhāv hoya tenī upar vāranvār ame kaṭhaṇ vachananā ḍanka māryā hoya ne kachavāvyo hoya to paṇ je koī rīte pāchho n paḍyo hoya; te upar to amāre evun het rahe chhe, te jāgrata-svapnamān sanbhāryā vinā te het emanun em rahyun jāya chhe ne game tem thāya paṇ te het ṭaḷatun nathī.”

Gaḍhaḍā madhya prakaraṇ 54 : Sarva sādhanathī satsanga adhik kahyo, tenun; gokharanun, ātmabuddhinun



Pachhī Shrījīmahārāje muni pratye prashna pūchhyo je, “Ekādash skandhanā ...

Pachhī Shrījīmahārāje muni pratye prashna pūchhyo je, “Ekādash skandhanā bāramā adhyāyamān shrīkṛuṣhṇa bhagavāne uddhav pratye kahyun chhe je, ‘aṣhṭāngayoga, sānkhya, tapa, tyāga, tīrtha, vrata, yagna ane dānādik eṇe karīne hun tevo vash thato nathī, jevo satsange karīne vash thaun chhun;’ em bhagavāne kahyun chhe. Māṭe sarva sādhan karatān satsanga adhik thayo. Te jene sarva sādhan thakī satsanga adhik jaṇāto hoya te puruṣhanān kevān lakṣhaṇ hoya ?” pachhī Shrījīmahārāj bolyā je, “Jene bhagavānanā bhaktane viṣhe ātmabuddhi thāya chhe teṇe j sarva sādhan thakī adhik kalyāṇakārī satsangane jāṇyo chhe.

Gaḍhaḍā madhya prakaraṇ 61 : Niyama, nishchaya ane pakṣhanun



Pachhī Shrījīmahārāj bolyā je, “Jemān traṇ vānān hoya te...

Pachhī Shrījīmahārāj bolyā je, “Jemān traṇ vānān hoya te pāko satsangī kahevāya. Te traṇ vānān te kayān ? To ek to potāne iṣhṭadeve je niyam dharāvyā hoya te potānā shir sāṭe dṛuḍh karīne pāḷe paṇ e dharmano koī divas tyāg n kare. Ane bījo bhagavānanā svarūpano je nishchaya te atishaya dṛuḍhapaṇe hoya paṇ temān koī sanshaya nānkhe to sanshaya paḍe nahīn ne potānun man sanshaya nānkhe toya paṇ sanshaya paḍe nahīn; evo bhagavānano aḍag nishchaya hoya. Ane trījo potānā iṣhṭadevane bhajatā hoya evā je satsangī vaiṣhṇav teno pakṣha rākhavo. Te jem mābāp dīkarā-dīkarī teno pakṣha rākhe chhe, ane jem putra hoya te potānā pitāno pakṣha rākhe chhe, ane jem strī hoya te potānā patino pakṣha rākhe chhe, tem bhagavānanā bhaktano pakṣha rākhavo. E traṇ vānān jemān paripūrṇa hoya te pāko satsangī kahevāya. Ane moṭerānī to em parīkṣhā chhe je, gṛuhastha hoya te to potānun je sarvasva te bhagavān ne bhagavānanā bhaktane arthe karī rākhe ane satsangane arthe māthun devun hoya to de. Ane je ghaḍīe potānā iṣhṭadev ājnyā kare je, ‘tun paramahansa thā,’ to te tatkāḷ paramahansa thāya. Evān jenān lakṣhaṇ hoya, te haribhaktanī sabhāne āgaḷ bese athavā vānse bese paṇ tene j sarve haribhaktamān moṭero jāṇavo.”

Gaḍhaḍā antya prakaraṇ 2 : Sarve artha siddha thayānun, Pragaṭ Gururūp harinun



“jevī shvetadvīpamān sabhā chhe ne ...

“jevī shvetadvīpamān sabhā chhe ne jevī goloka, vaikunṭhalokane viṣhe sabhā chhe ne jevī badarikāshramane viṣhe sabhā chhe, tethī paṇ hun ā satsangīnī sabhāne adhik jāṇun chhun ane sarve haribhaktane atishaya prakāshe yukta dekhun chhun. Emān jo lagār paṇ mithyā kahetā hoīe to ā santasabhānā sam chhe. Te sam shā sāru khāvā paḍe chhe je, sarvane evun alaukikapaṇun samajātun nathī ane dekhavāmān paṇ āvatun nathī, te?sāru sam khāvā paḍe chhe.”

Gaḍhaḍā antya prakaraṇ 38 : Sānkhyādinun, sadāya sukhiyānun



Pachhī Shrījīmahārāj bolyā je, “Evā sarvoparī je puruṣhottam bhagavān te...

Pachhī Shrījīmahārāj bolyā je, “Evā sarvoparī je puruṣhottam bhagavān te j dayāe karīne jīvonā kalyāṇane arthe ā pṛuthvīne viṣhe prakaṭ thayā thakā sarva jananā nayanagochar varte chhe ne tamārā iṣhṭadev chhe ne tamārī sevāne angīkār kare chhe. Ane evā je e pratyakṣha puruṣhottam bhagavān tenā svarūpamān ne akṣharadhāmane viṣhe rahyā je bhagavān tenā svarūpamān kānī paṇ bhed nathī; e be ek j chhe. Ane evā je ā pratyakṣha puruṣhottam bhagavān te akṣharādik sarvanā niyantā chhe, īshvaranā paṇ īshvar chhe ne sarva kāraṇanā paṇ kāraṇ chhe ne sarvoparī varte chhe ne sarva avatāranā avatārī chhe ne tamāre sarvene ekāntikabhāve karīne upāsanā karavā yogya chhe. Ane ā bhagavānanā je pūrve ghaṇāk avatār thayā chhe, te paṇ namaskār karavā yogya chhe ne pūjavā yogya chhe.”

Amadāvād prakaraṇ 7



“eṭale ame ekalā j te sarva thakī ...

“eṭale ame ekalā j te sarva thakī par evun je shrīpuruṣhottamanun dhām temān gayā. Tyān paṇ hun j puruṣhottam chhun, mārā vinā bījo moṭo koī dekhyo nahīn. Ane pachhī ame dehane viṣhe āvyā ne fer antar sāmun joyun tyāre em jaṇāṇun je, sarve brahmānḍanī utpatti, sthiti ne pralaya teno kartā paṇ hun j chhun. Ne ananta brahmānḍanān asankhya shiva, asankhya brahmā, asankhya kailāsa, asankhya vaikunṭha ane goloka, brahmapur ane asankhya karoḍ bījī bhūmikāo e sarve māre teje karīne tejāyamān chhe. Ane vaḷī hun kevo chhun ? To mārā pagane angūṭhe karīne pṛuthvīne ḍagāvun to asankhya brahmānḍanī pṛuthvī ḍagavā lāge ne māre teje karīne sūrya, chandramā, tārā ādik sarva tejāyamān chhe. Evo je hun te māre viṣhe em samajīne nishchaya kare to bhagavān evo je hun te māre viṣhe man sthir thāya ne koī kāḷe vyabhichārane pāme nahīn. Ne je je jīv māre sharaṇe āvyā chhe ne em samajashe tene sarvene hun sarvoparī evun je mārun dhām chhe tene pamāḍīsh ane te sarvene antaryāmī jevā karīsha. Ne brahmānḍonī utpattyādik kare evā samartha karīsha.”

Gaḍhaḍā pratham prakaraṇ 37 : Deshavāsanānun, agiyār padavīnun



“evī niṣhṭhāvāḷo je santa chhe tenā ...

“evī niṣhṭhāvāḷo je santa chhe tenā paganī rajane to ame paṇ māthe chaḍhāvīe chhīe, ane tene dukhavatā thakā manamān bīe chhīe, ane tenān darshanane paṇ ichchhīe chhīe. Je evā yathārtha bhagavānanā bhakta chhe tenun darshan to bhagavānanān darshan tulya chhe, ane enān darshane karīne ananta patit jīvano uddhār thāya chhe evā e moṭā chhe.”

Gaḍhaḍā madhya prakaraṇ 22 : Be senānun, Naranārāyaṇ padharāvyānun



“ane e jyāre e bhagavānane bhajīne āvī...

“ane e jyāre e bhagavānane bhajīne āvī rītano sādhu thayo tyāre sādhu thakī koī bījī moṭī padavī nathī. Jem rājā hoya ne tenī rāṇī hoya, te jeṭalāmān rājānun rājya chhe teṭalāmān rāṇīnun rājya paṇ kahevāya ane jevo rājāno hukam chāle tevo j rāṇīno paṇ hukam chāle; tem bhagavānano jevo pratāp chhe tevo j e sādhuno paṇ pratāp chhe.”

Varatāl prakaraṇ 3 : Chār prakāranā moṭāpuruṣhanun



Tyāre brahmānanda swāmīe pūchhyun je, “Evī asādhāraṇ bhakti she...

Tyāre brahmānanda swāmīe pūchhyun je, “Evī asādhāraṇ bhakti she upāye karīne āve ?” tyāre Shrījīmahārāj bolyā je, “Moṭāpuruṣhanī sevā thakī āve chhe. Te moṭāpuruṣh paṇ chār prakāranā chhe : ek to dīvā jevā ne bījā mashāl jevā ne trījā vījaḷī jevā ne chothā vaḍavānaḷ agni jevā. Evī rīte e chār prakāranā je moṭāpuruṣh kahyā temān je vījaḷīnā agni jevā tathā samudranā agni jevā moṭāpuruṣh chhe, temanī sevā jo potapotānā dharmamān rahīne mana- karma-vachane kare to te jīvanā hṛudayamān māhātmya sahit bhakti āve chhe. Te vījaḷīnā agni jevā to sādhanadashāvāḷā bhagavānanā ekāntik sādhu chhe ane vaḍavānaḷ agni jevā to siddhadashāvāḷā bhagavānanā param ekāntik sādhu chhe em jāṇavun.”

Varatāl prakaraṇ 10 : jīvanun kalyāṇ thāya, tenun



“māṭe jene potānun kalyāṇ ichchhavun tene te te...

“māṭe jene potānun kalyāṇ ichchhavun tene te te lakṣhaṇe karī te bhagavānane oḷakhīne te bhagavānane sharaṇe thavun ane teno dṛuḍh vishvās rākhavo ne tenī ājnyāmān rahīne tenī bhakti karavī, e j kalyāṇano upāya chhe. Ane bhagavān jyāre pṛuthvīne viṣhe pratyakṣha n hoya tyāre te bhagavānane maḷelā je sādhu teno āshraya karavo, to te thakī paṇ jīvanun kalyāṇ thāya chhe.”

Gaḍhaḍā antya prakaraṇ 26 : Mana-indriyone dābīne varte tevā santanun



Pachhī Shrījīmahārāje em vārtā karī je, “Bhagavānanī peṭhe sevā...

Pachhī Shrījīmahārāje em vārtā karī je, “Bhagavānanī peṭhe sevā karavā yogya evā je santa te kevā hoya ? To indriyo, antahkaraṇ ādik je māyānā guṇ tenī je kriyā tene pote dābīne varte paṇ enī kriyāe karīne pote dabāya nahīn; ne bhagavān sanbandhī kriyāne j kare; ne pancha vartamānamān dṛuḍh rahetā hoya; ne potāne brahmarūp māne ne puruṣhottam bhagavānanī upāsanā kare. Evā je santa tene manuṣhya jevā n jāṇavā ne dev jevā paṇ n jāṇavā; kem je, evī kriyā deva-manuṣhyane viṣhe hoya nahīn. Ane evā santa manuṣhya chhe to paṇ bhagavānanī peṭhe sevā karavā yogya chhe. Māṭe jene kalyāṇano khap hoya evā je puruṣh tene evā santanī sevā karavī.”

Gaḍhaḍā madhya prakaraṇ 25 : Vāsanik tyāgī ane nirvāsanik gṛuhīnun



Pachhī muktānanda swāmīe pūchhyun je, “Evī dṛuḍh vāsanā hoya...

Pachhī muktānanda swāmīe pūchhyun je, “Evī dṛuḍh vāsanā hoya ne tenī jene ṭāḷavānī ichchhā hoya to te sho upāya kare tyāre ṭaḷe ?” pachhī Shrījīmahārāj bolyā je, “Jevun ukākhācharane santanī sevā karyānun vyasan paḍyun chhe tevī rīte bhagavān tathā bhagavānanā santa tenī sevā karyānun jene vyasan paḍe ne te vinā ek kṣhaṇamātra paṇ rahevāya nahīn, to enā antahkaraṇanī je malin vāsanā te sarve nāsh pāmī jāya chhe.”

Gaḍhaḍā madhya prakaraṇ 41 : Mānarūpī hāḍakānun



Pachhī Shrījīmahārāj kṛupā karīne potānā bhaktajanane upadesh karatān...

Pachhī Shrījīmahārāj kṛupā karīne potānā bhaktajanane upadesh karatān thakā bolyā je, “Jene parameshvar bhajavā hoya tene bhagavānanī athavā bhagavānanā bhaktanī sevā-chākarī maḷe tyāre potānun moṭun bhāgya mānīne sevā karavī. Te paṇ bhagavānanī prasannatāne arthe ne potānā kalyāṇane arthe bhaktie karīne j karavī, paṇ koīk vakhāṇe te sāru n karavī. Ane jīvano to evo svabhāv chhe je, jemān potāne mān jaḍe te j karavun sārun lāge; paṇ mān vinā ekalī to bhagavānanī bhakti karavī paṇ sārī lāge nahīn.”

Gaḍhaḍā madhya prakaraṇ 63 : Baḷ pāmavānun



“ane ethī paṇ baḷ pāmavāno ek atishaya moṭo upāya chhe je...

“ane ethī paṇ baḷ pāmavāno ek atishaya moṭo upāya chhe je, bhagavān ne bhagavānanā je santa tene viṣhe jene prīti hoya, ne tenī sevāne viṣhe atishaya shraddhā hoya, ne bhagavānanī navadhā bhaktie yukta hoya, tenā jīvane to tatkāḷ atishaya baḷ āve chhe. Māṭe jīvane baḷ pāmavāne arthe bhagavān ne bhagavānanā bhaktanī sevā barobar bījo koī upāya nathī.”

Loyā prakaraṇ 1 : Krodhanun, sanpūrṇa satsanga thayānun



“ane krodh to kevo chhe ? To jevun haḍakāyun kūtarun hoya...

“ane krodh to kevo chhe ? To jevun haḍakāyun kūtarun hoya tevo chhe. Jem haḍakāyā kūtarānī je lāḷ te ḍhor athavā manuṣhya jene aḍe, te haḍakāyā kūtarānī peṭhe ḍāchīo nānkhīne marī jāya; tem krodhanī jene lāḷ aḍe te paṇ haḍakāyā kūtarānī peṭhe ḍāchīo nānkhīne santanā mārga thakī paḍī jāya. Ane vaḷī krodh kevo chhe ? To jevā kasāī, āraba, bhāvara, vāgha, dīpaḍo, kāḷo sarpa te jem sarvane bivarāve chhe ane bījānā prāṇane harī le chhe, tem krodh chhe te paṇ saune bivarāve chhe ane bījānā prāṇane harī le chhe.” Tyāre shukamunie pūchhyun je, “He mahārāj ! Je lagārek krodh chaḍhī āve ne pachhī tene ṭāḷī nānkhe, evo je krodh te kānī naḍatar kare ke n kare ?” tyāre Shrījīmahārāj bolyā je, “Jem ā sabhā beṭhī chhe temān jo hamaṇe sarpa nīkaḷe ne koīne karaḍe nahīn to paṇ ūṭhīne saune bhāgavun paḍe tathā saunān antaramān trās thāya; ane vaḷī jem gāmane zānpe āvīne vāgh hunkārā karato hoya ane koīne māre nahīn to paṇ sau māṇasane antaramān bhaya lāge ne bāraṇe nīkaḷāya nahīn; tem thoḍok krodh ūpaje te paṇ atishaya duahkhadāyī chhe.”

Loyā prakaraṇ 17 : Stuti-nindānun



Nityānanda swāmīe pūchhyun je, “He mahārāj ! Pratham sāro hoya ne...

Nityānanda swāmīe pūchhyun je, “He mahārāj ! Pratham sāro hoya ne stuti karato hoya ane teno te pāchho nindā karavā mānḍe chhe; māṭe sūze evo desha, kāḷa, kriyā, sanga viṣham thāya to paṇ sāro ne sāro j rahe paṇ koī rīte viparīt mati thāya nahīn; te shāṇe karīne thāya ?” tyāre Shrījīmahārāj bolyā je, “Jene dehano anādar hoya ne dṛuḍh ātmaniṣhṭhā hoya ne panchaviṣhayamān vairāgya hoya ane bhagavānano māhātmye sahit yathārtha nishchaya hoya, evāne sūze evun deshakāḷādikanun viṣhamapaṇun thāya to paṇ enī mati avaḷī thāya nahīn. Ane je dehābhimānī hoya ne panchaviṣhayano atishaya abhāv n thayo hoya, tene jyāre santa e viṣhayanun khanḍan kare tyāre te santa moṭerā hoya teno paṇ abhāv āve ne bhagavānano paṇ abhāv āve. Te viṣhayanun muktānanda swāmī jevā khanḍan kare to tenun māthun shastre karīne mukāvī de evo droh kare.”

Gaḍhaḍā madhya prakaraṇ 12 : Rājanītinun



Pachhī muktānanda swāmīe Shrījīmahārājane pūchhyun je, “Kalyāṇane ichchhe tene...

Pachhī muktānanda swāmīe Shrījīmahārājane pūchhyun je, “Kalyāṇane ichchhe tene kem rājanīti bhaṇavī ?” tyāre shrījī- mahārāj bolyā je, “Rājanīti em bhaṇavī je, pratham to bhagavānanun māhātmya sārī peṭhe jāṇavun. Pachhī bhagavānanī mūrtinun dhyān karīne manane vash karavun ne bhagavānanī kathā sānbhaḷīne shrotrane vash karavā, paṇ kumārge koī indriyane chālavā de nahīn. Evī rīte je varte teno deharūpī nagarane viṣhe hukam koī ferave nahīn. Ane evī rīte puruṣhaprayatne yukta je varte ne nādārapaṇāno sārī peṭhe tyāg kare e j kalyāṇane mārge chālyo tene svabhāv jītyāno atishaya moṭo upāya chhe.”

Gaḍhaḍā madhya prakaraṇ 15 : Svabhāvane viṣhe shatrupaṇun rākhyānun



Pachhī Shrījīmahārāje sarve paramahansane prashna pūchhyo je, “Game tevo kaṭhaṇ ...

Pachhī Shrījīmahārāje sarve paramahansane prashna pūchhyo je, “Game tevo kaṭhaṇ svabhāv hoya ne jo ek vichār karīe to te svabhāvano nāsh thaī jāya ane e vichārane mūkīne bījā hajāro vichār kare toya paṇ te bhūnḍā svabhāv hoya te ṭaḷe nahīn, evo te kayo vichār chhe ? Te jene jem samajātun hoya te tem kaho.” Pachhī Shrījīmahārāj bolyā je, “Lyo, ame kahīe je, jem bāher koīk potāno shatru hoya te āpaṇun kānīk kām thatun hoya tene bagāḍī de athavā potānī mā- ben sāmī gāḷo de, teno jem atishaya abhāv āve chhe ane je upāye karīne tenun bhūnḍun thāya te upāya karāya chhe athavā koīk bījo te shatrunun bhūnḍun kare to paṇ atishaya rājī thavāya chhe; tem je mokṣhane arthe yatna karatā hoya ne temān jo kāma-krodhādik mānhelā shatru vighna kare to tenī upar paṇ tevī j vairabuddhi thāya ane teno khaṭako kyāreya paṇ ṭaḷe nahīn. Evo vichār jene hāth āve te e vichāre karīne shatrumātrane ṭāḷe. Āvī jātano vichār jenā hṛudayane viṣhe prāpta thayo hoya te shatrumātrano nāsh karī nānkhe ane koī bhūnḍo svabhāv tenā hṛudayane viṣhe rahī shake nahīn. Ane e vinā bījā game teṭalī jātanā vichār kare paṇ kāmādik svabhāvarūpī shatru nāsh pāme nahīn. Māṭe e svabhāv upar je shatrupaṇun rākhavun e j sarva vichāramān shreṣhṭha vichār chhe.”