• Shuffle
    Toggle On
    Toggle Off
  • Alphabetize
    Toggle On
    Toggle Off
  • Front First
    Toggle On
    Toggle Off
  • Both Sides
    Toggle On
    Toggle Off
  • Read
    Toggle On
    Toggle Off
Reading...
Front

Card Range To Study

through

image

Play button

image

Play button

image

Progress

1/53

Click to flip

Use LEFT and RIGHT arrow keys to navigate between flashcards;

Use UP and DOWN arrow keys to flip the card;

H to show hint;

A reads text to speech;

53 Cards in this Set

  • Front
  • Back
Patanjali YogaSutra 


            Prayer

Patanjali YogaSutra
Prayer

Yogena cittasya, padena vācāṃ,
malaṃ śarīrasya ca vaidyakena ।
Yo’pākarot taṃ pravaraṃ munīnāṃ patañjaliṃ prāñjalirānato’smi॥
Abahu purushakaram shankha cakrasi dharinam
sahasra shirsam svetam pranamami patanjalim॥
Srimathe anantāya nāgarājāya namo namaḥ |

Patanjali -
Yoga Sutra

समाधिपाद:
Samādhi-Pādah

अथ योगानुशासनम् ॥१॥

atha yoga-anuśāsanam ||1||

अथ योगानुशासनम् ॥१॥
atha yoga-anuśāsanam ||1||

Here begins the authoritative instruction on Yoga. ||1||

योगश्चित्तवृत्तिनिरोधः ॥२॥

yogaś-citta-vṛtti-nirodhaḥ ||2||

योगश्चित्तवृत्तिनिरोधः ॥२॥
yogaś-citta-vṛtti-nirodhaḥ ||2||

Yoga is the ability to direct the mind towards an object and sustain that direction without any distractions. ||2||

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥

tadā draṣṭuḥ svarūpe-'vasthānam ||3||
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
tadā draṣṭuḥ svarūpe-'vasthānam ||3||

Then the ability to understand the object fully and correctly is apparent ||3||

वृत्ति सारूप्यमितरत्र ॥४॥

vṛtti sārūpyam-itaratra ||4||

वृत्ति सारूप्यमितरत्र ॥४॥
vṛtti sārūpyam-itaratra ||4||

The ability to understand the object is simply replaced by the minds conception of that object or by a total lack of comprehension ||4||

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥

vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ||5||

 

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥५॥
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ||5||

There are five types of activities of the mind. Each of them can be beneficial and each can cause problems||5||

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥६॥

pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ||6||

प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥६॥
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ||6||


The five activities are Comprehension, Misapprehension, Imagination, Deep Sleep and Memory||6||

 


प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥

pratyakṣa-anumāna-āgamāḥ pramāṇāni ||7||

 


प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
pratyakṣa-anumāna-āgamāḥ pramāṇāni ||7||

Comprehension is based on direct observation of the object, inference and reference to reliable authorities||7||

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥८॥

viparyayo mithyā-jñānam-atadrūpa pratiṣṭham ||8||

विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥८॥
viparyayo mithyā-jñānam-atadrūpa pratiṣṭham ||8||

Mis-apprehension is that comprehension that is taken to be correct until more favourable condition reveal the actual nature of the object||8||

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥

śabda-jñāna-anupātī vastu-śūnyo vikalpaḥ ||9||

 

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥
śabda-jñāna-anupātī vastu-śūnyo vikalpaḥ ||9||

Imagination is the comprehension of an object based only on words and expressions even though the object is absent||9||

अभावप्रत्ययालम्बना तमोवृत्तिर्निद्र ॥१०॥

abhāva-pratyaya-ālambanā tamo-vṛttir-nidra ||10||

 


अभावप्रत्ययालम्बना तमोवृत्तिर्निद्र ॥१०॥
abhāva-pratyaya-ālambanā tamo-vṛttir-nidra ||10||

Deep sleep is when the mind is overcome with heaviness and no other activities are present||10||

अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥

anu-bhūta-viṣaya-asaṁpramoṣaḥ smṛtiḥ ||11||

 
अनुभूतविषयासंप्रमोषः स्मृतिः ॥११॥
anu-bhūta-viṣaya-asampramoṣaḥ smṛtiḥ ||11||

Memory is the mental retention of a conscious experience||11||

अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥

abhyāsa-vairāgya-ābhyāṁ tan-nirodhaḥ ||12||

 
अभ्यासवैराग्याभ्यां तन्निरोधः
॥१२॥
abhyāsa-vairāgya-ābhyām tan-nirodhaḥ ||12||
The mind can reach a state of Yoga through practice and detatchment ||12||
तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥

tatra sthitau yatno-'bhyāsaḥ ||13||

तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
tatra sthitau yatno-'bhyāsaḥ ||13||


Practice is basically the correct effort required to move towards reach, and maintain the state of Yoga||13||

स तु दीर्घकाल नैरन्तर्य सत्कारादरासेवितो दृढभूमिः ॥१४॥

sa tu dīrghakāla nairantarya satkāra-ādara-āsevito dṛḍhabhūmiḥ ||14||

 

स तु दीर्घकाल नैरन्तर्य सत्कारादरासेवितो दृढभूमिः ॥१४॥
sa tu dīrghakāla nairantarya satkāra-ādara-āsevito dṛḍhabhūmiḥ ||14||

It is only when the correct practice is followed for a long time without interruptions and with a quality of positive attitude and eagerness that it can succeed ||14||

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्णा वैराग्यम् ॥१५॥

dṛṣṭa-anuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṁjṇā vairāgya...
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्णा वैराग्यम् ॥१५॥
dṛṣṭa-anuśravika-viṣaya-vitṛṣṇasya vaśīkāra-samjṇā vairāgyam ||15||

At the highest level, there is an absence of any craving either for the fulfilment of the senses or extraordinary experiences||15||

तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥

tatparaṁ puruṣa-khyāteḥ guṇa-vaitṛṣṇyam ||16||

 
तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम् ॥१६॥
tatparam puruṣa-khyāteḥ guṇa-vaitṛṣṇyam ||16||

When a individual has achieved a complete understanding,he will no longer be disturbed by the distracting influences within and around him || 16||

वितर्कविचारानन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥

vitarka-vicāra-ānanda-asmitā-rupa-anugamāt-saṁprajñātaḥ ||17||

 
वितर्कविचारानन्दास्मितारुपानुगमात्संप्रज्ञातः ॥१७॥
vitarka-vicāra-ānanda-asmitā-rupa-anugamāt-sam prajñātaḥ ||17||

Then the object is gradually understood fully. At first it is a more superficial level. In time comprehension becomes deeper and finally it is total. There is pure joy in reaching such a depth of understanding for then the individual is so much at one with the object that he is oblivious of his surroundings ||17||

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥

virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣo-'nyaḥ ||18||

 
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
virāma-pratyaya-abhyāsa-pūrvaḥ samskāra-śeṣo-'nyaḥ ||18||
The usual mental disturbances are absent.However, memories of the past continue ||18||
भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥

bhava-pratyayo videha-prakṛti-layānam ||19||

 

भवप्रत्ययो विदेहप्रकृतिलयानम् ॥१९॥
bhava-pratyayo videha-prakṛti-layānam ||19||

There will be some who are born in the state of Yoga. They need not practice of discipline themselves||19||

श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥

śraddhā-vīrya-smṛti samādhi-prajñā-pūrvaka itareṣām ||20||

 

श्रद्धावीर्यस्मृति समाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
śraddhā-vīrya-smṛti samādhi-prajñā-pūrvaka itareṣām ||20||

Through faith which will give sufficient energy to achieve success against all odds, direction will be maintained.The realisation of the goal of Yoga is a matter of time ||20||

तीव्रसंवेगानामासन्नः ॥२१॥

tīvra-saṁvegānām-āsannaḥ ||21||

 
तीव्रसंवेगानामासन्नः ॥२१॥
tīvra-samvegānām-āsannaḥ ||21||
The more intense the faith and the effort, the closer the goal ||21||
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥

mṛdu-madhya-adhimātratvāt-tato'pi viśeṣaḥ ||22||

 

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
mṛdu-madhya-adhimātratvāt-tato'pi viśeṣaḥ ||22||

Inevitably the depth of faith varies with different individuals and at different times with the same individuals. the results will reflect these variations ||22||

ईश्वरप्रणिधानाद्वा ॥२३॥

īśvara-praṇidhānād-vā ||23||

 

ईश्वरप्रणिधानाद्वा ॥२३॥
īśvara-praṇidhānād-vā ||23||

Offering regular prayers to God with a feeling of submission to his power, surely enables the state of Yoga to be achieved ||23||


क्लेश कर्म विपाकाशयैःपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥

kleśa karma vipāka-āśayaiḥ-aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ ||24||

 

क्लेश कर्म विपाकाशयैःपरामृष्टः पुरुषविशेष ईश्वरः ॥२४॥
kleśa karma vipāka-āśayaiḥ-aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ ||24||

God is the Supreme Being whose actions are never based on misapprehension ||24||

तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥

tatra niratiśayaṁ sarvajña-bījam ||25||

 
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
tatra niratiśayam sarvajña-bījam ||25||
He knows everything there is to be known ||25||
 


स एष पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥

sa eṣa pūrveṣām-api-guruḥ kālena-anavacchedāt ||26||

 


स एष पूर्वेषामपिगुरुः कालेनानवच्छेदात् ॥२६॥
sa eṣa pūrveṣām-api-guruḥ kālena-anavacchedāt ||26||

God is eternal, in fact he is the Ultimate teacher.


He is the source of guidance for all teachers: past, present and future ||26||

तस्य वाचकः प्रणवः ॥२७॥

tasya vācakaḥ praṇavaḥ ||27||

 

तस्य वाचकः प्रणवः ॥२७॥
tasya vācakaḥ praṇavaḥ ||27||

In the way most appropriate to the qualities of God ||27||

तज्जपः तदर्थभावनम् ॥२८॥

taj-japaḥ tad-artha-bhāvanam ||28||

 

तज्जपः तदर्थभावनम् ॥२८॥
taj-japaḥ tad-artha-bhāvanam ||28||

In order to relate to God it is necessary to regularly address him properly and reflect on his qualities ||28||

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥

tataḥ pratyak-cetana-adhigamo-'py-antarāya-abhavaś-ca ||29||

 

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभवश्च ॥२९॥
tataḥ pratyak-cetana-adhigamo-'py-antarāya-abhavaś-ca ||29||

The individual will in time perceive his true nature. He will not be disturbed by any interruptions that may arise in his journey to the state of Yoga ||29||

व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपाः ते अन्तरायाः ॥३०॥
vyādhi styāna samśaya pramāda-ālasya-avirati bhrāntidarśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ ||30||

There are nine types of interruption in developing mental clarity:
Illness, Mental stagnation, Doubts, Lack of foresight, Fatigue, Over indulgence, Illusions about ones true state of mind, Lack of perseverance, Regression
They are obstacles because they create mental disturbances and encourage distractions ||30||

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥


duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa saha...
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेप सहभुवः ॥३१॥
duḥkha-daurmanasya-aṅgamejayatva-śvāsapraśvāsāḥ vikṣepa sahabhuvaḥ ||31||
All these interruptions produce one or more of the following symptoms:
mental discomfort, negative thinking, the inability to be at ease in different body postures and difficulty in controlling one's breath ||31||
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥

tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ ||32||

 

तत्प्रतिषेधार्थमेकतत्त्वाभ्यास


॥३२॥


tat-pratiṣedha-artham-eka-tattva-abhyāsaḥ ||32||

If one can select an appropriate means to steady the mind and practice this, whatever the provocations, the interruptions cannot take root||32||

मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥

maitrī ...
मैत्री करुणा मुदितोपेक्षाणांसुखदुःख पुण्यापुण्यविषयाणां भावनातः चित्तप्रसादनम् ॥३३॥
maitrī karuṇā mudito-pekṣāṇām-sukha-duḥkha puṇya-apuṇya-viṣayāṇām bhāvanātaḥ citta-prasādanam ||33||
In daily life, we see people around who are happier than we are, people who are less happy.Some may be doing praiseworthy things and others causing problems.Whatever may be our usual attitude towards such people and their actions, if we can be pleased with others who are happier than ourselves, compassionate towards those who are unhappy, joyful with those doing praiseworthy things and remain undisturbed by the errors of others, our mind will be very tranquil ||33||
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥

pracchardana-vidhāraṇa-ābhyāṁ vā prāṇasya ||34||

 
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥
pracchardana-vidhāraṇa-ābhyām vā prāṇasya ||34||
The practice of breathing exercises involving extended exhalation might be helpful ||34||
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥

viṣayavatī vā pravṛtti-rutpannā manasaḥ sthiti nibandhinī ||35||

 


विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥३५॥
viṣayavatī vā pravṛtti-rutpannā manasaḥ sthiti nibandhinī ||35||

By regular enquiry into the role of the senses, we can reduce mental distortions||35||

विशोका वा ज्योतिष्मती ॥३६॥

viśokā vā jyotiṣmatī ||36||

 

विशोका वा ज्योतिष्मती ॥३६॥
viśokā vā jyotiṣmatī ||36||

When we inquire into what life is and what keeps us alive, we may find some solace for our mental distractions|36||

वीतराग विषयम् वा चित्तम् ॥३७॥

vītarāga viṣayam vā cittam ||37||

 


वीतराग विषयम् वा चित्तम् ॥३७॥
vītarāga viṣayam vā cittam ||37||

When we are confronted with problems, the counsel of someone who has mastered similar problems can be of great help ||37||

स्वप्ननिद्रा ज्ञानालम्बनम् वा ॥३८॥

svapna-nidrā jñāna-ālambanam vā ||38||

 

स्वप्ननिद्रा ज्ञानालम्बनम् वा ॥३८॥
svapna-nidrā jñāna-ālambanam vā ||38||

Inquiry into dreams and sleep and our experiences during or around these states can help to clarify some of our problems||38||

यथाभिमतध्यानाद्वा ॥३९॥

yathā-abhimata-dhyānād-vā ||39||

 

यथाभिमतध्यानाद्वा ॥३९॥
yathā-abhimata-dhyānād-vā ||39||

An inquiry of interest can calm the mind||39||

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥

paramāṇu parama-mahattva-anto-'sya vaśīkāraḥ ||40||

 

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
paramāṇu parama-mahattva-anto-'sya vaśīkāraḥ ||40||

When one reaches this state, nothing is beyond comprehension. The mind can follow and help understand the simple and complex, the infinite and infinitesimal, perceptible and the inperceptible||40||

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
kṣīṇa-vṛtter-abhijātasy-eva maṇer-grahītṛ-grahaṇa-grāhyeṣu tatstha-tadañjanatā samāpattiḥ ||41||
When the mind is free from distraction, it possible for all mental processes to be involved in the object of inquiry. As one remains in this state, gradually one becomes totally immersed in the object. The mind then,like a flawless diamond, reflects only the features of the object and nothing else ||41||
 


तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥

tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpatt...
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥४२॥
tatra śabdārtha-jñāna-vikalpaiḥ samkīrṇā savitarkā samāpattiḥ ||42||
Initially, because of the past experiences and ideas, our understanding of the object is distorted.Everything that is being heard, read, or felt may interfere with our perception.||42||
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

smṛti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā...

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥
smṛti-pariśuddhau svarūpa-śūnyeva-arthamātra-nirbhāsā nirvitarkā ||43||

When the direction of the mind towards an object is sustained, the ideas and memories of the past gradually recede.The mind becomes crystal clear and one with the object.At this moment, there is no feeling of oneself. This is pure perception.||43||

एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥

etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā ||44||

 

एतयैव सविचारा निर्विचारा च सूक्ष्मविषय व्याख्याता ॥४४॥
etayaiva savicārā nirvicārā ca sūkṣma-viṣaya vyākhyātā ||44||

This process is possible with any type of object, at any level of perception, whether superficial and general or in-depth and specific ||44||

सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥

sūkṣma-viṣayatvam-ca-aliṇga paryavasānam ||45||

 


सूक्ष्मविषयत्वम्चालिण्ग पर्यवसानम् ॥४५॥
sūkṣma-viṣayatvam-ca-aliṇga paryavasānam ||45||

Except that the mind cannot comprehend the very source of perception within us, its objects can be unlimited ||45||

ता एव सबीजस्समाधिः ॥४६॥

tā eva sabījas-samādhiḥ ||46||

 

ता एव सबीजस्समाधिः ॥४६॥
tā eva sabījas-samādhiḥ ||46||

All these processes of directing the mind involve an object of inquiry||46||

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥

nirvicāra-vaiśāradye-'dhyātma-prasādaḥ ||47||

 

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥४७॥
nirvicāra-vaiśāradye-'dhyātma-prasādaḥ ||47||

Then the individual begins to truly know himself ||47||

ऋतंभरा तत्र प्रज्ञा ॥४८॥

ṛtaṁbharā tatra prajñā ||48||

 
ऋतंभरा तत्र प्रज्ञा ॥४८॥
ṛtambharā tatra prajñā ||48||
Then what he sees and shares with others is free from error||48||
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥

śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt ||49||

 

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
śruta-anumāna-prajñā-abhyām-anya-viṣayā viśeṣa-arthatvāt ||49||

This knowledge is no longer based on memory and inference.It is spontaneous , direct and at both a level and intensity that is beyond the ordinary||49||

तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥

tajjas-saṁskāro-'nya-saṁskāra pratibandhī ||50||

 
तज्जस्संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥५०॥
tajjas-samskāro-'nya-samskāra pratibandhī ||50||
As this newly acquired quality of the mind gradually strengthens, it dominates the other mental tendencies that are based on misapprehensions ||50||
तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥

tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ ||51||

 

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥५१॥
tasyāpi nirodhe sarva-nirodhān-nirbījaḥ samādhiḥ ||51||

The mind reaches a state when it has no impression of any sort.It is open, clear and simply transparent ||51||